SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ (६०) (११) ण श्री समाजः सुत इत श्ह मुख्यस्तत्परश्चोढराख्यः ॥ १० द्वितीया च प्रिया नाति बीधी रिति विधि प्रिया । धनसिंहादयश्चास्याः सुता बहु रमाश्रिताः ॥ ११ बजनि च दयिताद्या देवराजस्य राजी गुण म (१२) णि मयतारा पार श्रृंगार सारा । स्मनवति तनुजातो धमसिंहोत्र धुर्य स्तदनुच गुणराजः सत्कला केलिवर्यः॥ १२ अपरमथ कलत्रं पद्मिनी तस्य गेहे तत उरु गुणजातः पीमराजोंग जातः । प्रथम उदित पद्मः पद्म (१३) सिंहो द्वितीयस्तदपर घमसिंदः पुत्रिका चाउरीति ॥ १३ श्तश्च ॥ श्रीवर्तमान जिनशासन मूलकंदः पुण्यात्मनां समुपदर्शित मुक्तिनंदः। सिद्धांत सूत्र रचको गणभृत सुधर्मनामाजनि प्रथम कोत्रयुग (१४) प्रधानः ॥ १४ तस्यान्वये समनवदशपूर्वि वन खामी मनोजव महीधर नेद वजः यस्मात्परं प्रवचने प्रससार वज्र साखा सुपात्र सुमनः सफल प्रशाखा ॥ १५ तस्यामहर्निश मतीव विकाशवत्यां चांजेक (२५) ले विमल सर्वकसा विलासः। उद्योतनो गुरुरजाबुिधो यदीये पट्टे जनिष्ट सु मुनि गणि बर्द्धमानः॥ १६ तदनु जुवनाश्रांत ख्यातावदात गुणोत्तरः सुचरण रमानूरिः सरिर्वजूव जिनेश्वरः । खरतर (१६) तिख्यातिं यस्मादवाप गणोप्ययं परिमलका श्रीषंद --- उगणो वनौ ॥ १७ ततः श्रीजिन चंडाख्यी बनूव मुनि पुंगवः । संवेग रंगशालां यश्चकारच वजारच ॥ १७ स्तुत्वा मंत्र पदादरै रवनितः श्रीपा पुसरा पत्थर। (१७) व चिंतामणि ----- ताकारिणं । स्थानेनंत सुखोदयं विवरणं चके नवान्यायके । - - ताऽ जय देव सुरिगुरव स्तेतः परं जझिरे ॥ १ए - - - (१७)--- (जिनववन)- - शांगनोवल्सनो - -- - प्रियः यदीय गुण गौरवं श्रुतिपुटेन सौधोपमं निपीये शिरसो धुनापि कुरुते नकस्तां डवं ॥ २० तपट्टे जिनदत्तसूरिरजवयोगीक चूडामणि मिथ्याध्वां
SR No.009678
Book TitleJain Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages341
LanguageHindi
ClassificationBook_Devnagari & History
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy