SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ न्यायसारः। व्यतिरको चेति। तत्र पञ्चरूपोऽन्वयव्यतिर की। रूपाणि तु प्रदर्श्यन्ते। ___ पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाघात्तिरबाधित. विषयत्वमसत्प्रतिपक्षत्वं चेति । तत्र साध्यधर्मविशिष्टो धर्मों पक्षः। तत्र व्याप्यत्तित्वं हेतोः पक्षधर्मत्वम् । साध्यसमानधमा धर्मी सपक्षः। तत्र सर्वस्मिन्नेकदेश वा हेतोवृत्तिः सपक्षे सत्त्वम्। साध्यव्यावृत्तधर्मा धर्मी विपक्षः। तत्र सर्वस्मिन् विपक्षे हेतोरवृत्तिविपक्षाद्यावृत्तिः। प्रमाणाविरोधिनि प्रतिज्ञातार्थे हेतोवृत्तिरबाधितविषयत्वम्। साध्यतविपरीतयोः साधनस्याविरूपत्वमसत्प्रतिपक्षत्वमिति। स हिविधः सपक्षवृत्तिभेदात् । तद्यथा। अनित्यः शब्दः कार्यत्वादिति सपक्षव्यापकः । सामान्यवत्त्वे सत्यस्मदादिवाद्येन्द्रियग्राह्यत्वादिति सपतैकदेशवृत्तिः । पक्षव्यापकः सपत्तिरविद्यमानविपक्षः केवलान्वयो। स च पूर्ववविविधः । तद्यथा। विवादास्पदीभूतान्यदृष्टादीनि कस्यचित्प्रत्यक्षाणि प्रमेयत्वात्करतलामलकवदिति सपक्षव्यापिका सैव प्रतिज्ञा। मौमांसकानां प्रत्यक्षत्वादरमत्मुखादिवदिति। सपक्षकदेश Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy