SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १०४ न्यायतात्पर्यदीपिका। उभयोरपि साध्यदृष्टान्तयोः शब्दघटयोः। अयमर्थः । यदि यया घटस्तथा शब्दस्तहि यथा शब्दस्तथा घटोऽस्तु शब्दशा नित्यतया साध्य इति घटोऽपि साध्य एव स्यात् । कथमन्यथा तन तुल्यता ॥ १६८ ॥ षसां जातीनामे कमेवोत्तरमाह । एतेषामुत्तरम् । किञ्चित्माधर्म्यादुपसंहारे सिड़े वैधादप्रतिषेध इति ॥ किञ्चित्माधर्म्याट्टमवत्त्वादिरूपात् साध्यस्य वह्निमत्त्वादेरुप. संहार उपनये दृष्टान्ते वा मिद्धे वैधान्महानसे दृष्ट स्थाल्यादि. मत्त्वलक्षणादयं प्रतिषेधो न भवति । सर्बधा साधर्म्यस्य दृष्टान्तदार्शन्तिकव्यवस्थाभञ्जकत्वात् ॥ १७० ॥ एतदेव सूत्रं स्वयं विकृणोति । किञ्चि माधयांडूमवत्त्वादिलक्षणासाध्यदृष्टान्तयोर्धम्म विकल्पेऽपि व्यवस्था दृष्टा तदपलाप लोकादिविरोधः । *सबानुमानानामप्रामाण्य प्रसङ्ग चेतौति ॥ साध्यदृष्टान्तयोरिति वह्निमत्त्वमहानसयोर्धम्म विकल्प पोति भासुरवतेजसत्व दाहकत्वा परिवर्तिष्णुत्व-स्थाल्यादिमत्त्व भूमिष्ठ त्वादि-तुल्यातुल्यधर्मसम्भवेऽपि व्यवस्थेति । वह्निमत्त्वस्यैव सिद्धि ईष्टा । न तु सर्वेषां दृष्टान्तधर्माणाम् । नापि दृष्टान्तमञ्बधन्मासिद्धौ प्रस्तुतस्यापि वह्निमत्त्वस्यामिहिर्लोक शास्त्रविरोधात् । एतदेवाह । ___* 11th 'T's1. 11:rks सर्वानुमानात प्रामाण्यमसङ्गच (See page 19. Linel.14). Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy