SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । १४७ कथं ततो नान्वयसिद्धिरित्यलं प्रतिबन्ध्या। ततो हेतोः पक्षधर्मव. निश्चित्यै उपनयोऽङ्गीकर्तव्य एवेति ॥ १२६ ॥ इत्युपनयं व्याख्याय निगमनमवगमयति । उपनयानन्तरं सहेतुकं प्रतिज्ञावचनं निगमनमिति ॥ अत्र निगमनमिति लक्ष्यं शेषं तु लक्षणम् । निगम्यते नियम्यते साध्यलक्षणार्थोऽननेति निगमनम्। किं तदित्याह सहेतुकं प्रतिज्ञावचनमिति हेतुसहित: पक्षनिर्देश इत्यर्थः । कदा उपनयानन्तरमिति । प्रतिज्ञावचनं निगमनमित्युक्त शब्दोऽनित्य इत्यस्थामपि प्रतिज्ञायां निगमनत्वं स्यात्तापोहाथं सहेतुकसिति । तथाप्य नित्यः शब्दः कृतकत्वादित्येतदनि निगमनं स्यात्तनिवृत्त्यै उपनयानन्तरमिति । उपनय मुक्त्वा हेतुयुक्तं पुनः प्रतिज्ञावचनं यनिर्दिश्यते तनिगमनमित्यर्थः ॥ १२७ ॥ उदाहरति । * तम्मादनित्यएवेति ॥ तस्मादिति तीव्रादिधर्मोपेतत्वात् । शब्दोऽनित्यएव भवतीति निगमनम् ॥ १२८ ॥ ननु स्वार्थानुमानं यथा लिङ्गसामादुट्टीकते तथा परार्थानमानमपि । इयांस्तु विशेष: स्वप्रतीतो स्वयमिदमनुसन्धीयते । पर * The reading “तदपि विविधं साधर्मवैधभवनेदात्" is ackied in tire text before the uphorism adoptel here, and the realing H T farhat" is added after the aphorism (See paye 15. Line 23). Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy