SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ जैनस्तोत्र मोक्षकमुख्यफलभृद्भवदीग्रभक्तेः । प्राप्तङ्गिकं फलमिदं प्रवदन्ति सन्तः ॥३१॥ स्वामिन् श्रीगुरुदेवसुन्दरगुणास्त्वय्यैव सर्वे व्यधुः, . स्थान नूनमशेषदोषनिवहाश्चान्येष्वथो नाकिषु । तन्मा भूज्जननान्तरेऽपि हि कदाप्येतेषु देवत्वधीः, स्वप्नेपि प्रतिजन्म सम्भवतु मे नित्याऽऽप्तबुद्धिस्त्वयि ॥३२॥ एवं सर्वान्यदेवानधिगतमहिमश्रीसमालिङ्गिताङ्गः, श्रीनाभेयो जिनेन्द्रोऽर्बुदगिरिशिखरोत्तसभूतोऽभिभूतः । भत्युत्कर्षात् सहर्ष तनुतरमतितोऽप्याभव मेऽव्ययश्री, कैवल्यातुल्यमोदोदयसुखनिधये बोधिलाभाय भूयात् ॥३३॥ इति तपागच्छेशश्रीसोमसुन्दररिकृतं श्रीअर्बुदस्यश्रीऋषभजिनस्तवनम् ॥ "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy