SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ जैनस्तोत्र ते सूरबिम्बममि रेणुभरं किरन्ति, दन्तैरदन्ति गिरिसारभरं च दर्पात् ॥१८॥ त्वं देव ! मोहितजगत्त्रयमानसोऽपि, मिथ्यादृशो ददसि नो मनसः प्रमोदम् । आप्यायिताखिलमहीतललोचनोऽपि, कि कोकलोकमुस्खमुज्ज्वलयेत् ? कलावान् ॥१९॥ योऽनेकशोपि ददृशे न भवान् दृशेश !, स्यादस्य देव ! परतीर्थकरेऽनुरागः । आजन्मतोऽप्यनवलोकितरत्नजाते श्वेतोरतिर्भवति हि प्रति काचखण्डम् ॥२०॥ देवान्तरस्य भगव॑स्तव चान्तरं यो, नो बुध्यते विबुध बोधकबुद्धिवन्ध्यः । निम्बाम्रकाचमणिसर्षपमन्दरादि भावोत्करे किमु भिदां स विदांकरोतु ! ॥२१॥ देवाः परे परमडम्बरधारिणोपि, नो लेशतोऽपि तिरयन्ति तव प्रभावम् । खद्योतका द्युतिततिं दधतोऽपि किं वै, वैवस्वतं मुकुलयन्ति किल प्रतापम् ? ॥२२॥ नैकप्रकल्पित विकल्पशता अपि स्यु - भॊषं जुषः सदप्ति ते जिन ! तेऽन्यतीर्थ्याः किं घोरघूत्कृतिपरा अपि नैव चूका, ___ मूका भवन्ति सवितुर्महसां समूहे ? ॥२३॥ ये त्वन्मतामृतरहस्यरसैकचित्ता, नूनं मसिन रमतेऽन्यमतेषु तेषाम् ।। आस्वादितामृतरसस्य नरस्य किं स्यात् , पातुं स्पृहापि सलिलान्याप पङ्किलानि ? ॥२४॥ "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy