SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ६६ अष्टादश अथ सर्वजिनस्तव: । यद्गुणस्तवने नालम्भूष्णवो योगिनोऽपि हि । तान् किलाखिलसर्वज्ञान् स्तोष्ये ऽहमपि प्रभून् ॥ १ ॥ अव० – इत्यल्पधीत्वेनाल्पोऽहम् , ' त्यादिसर्वादे: ० ' ---- |७|३|२९| इत्यक ॥ | १ || ये स्युः परिवृतयूयं निर्वृतभूयं भजन्ति ते शिष्याः । हृदयास्थाक्रोडीकृतयुष्मान् नाराध्यति नरान् कः ॥ श अब०-परिव्रियध्वे स्मेति परिवृताः परिवृता यूयं यैस्ते । , " निवृताः - समाहिताः मुक्ता इतियावत् तेषां भावः, 'हत्या भूयं भावे' ५।११३६ | इति भूयनिपातः । हृदयास्थया - आन्तर श्रद्धया, अक्रोडाः क्रोडाः क्रियध्वे स्म च्वौ 'तत् साप्या०' । ३|३|२१| इति क्ते च कोडीकृता विषयीकृता इति यावत् यूयं यैस्तान् युष्मदेकत्वद्वित्वयोरभावात् न त्वयुवादेशौ ||२|| दृष्टैः कः शशिविशदैस्त्रिकैरधिचतुर्दिशं दिव्यैः । छायास्थितयुष्माभिच्छात्रैः पात्रीभवेन्न मुदाम् |३| 6 अव० - चतुर्दिशि अधि, 'विभक्तिसमीप०' |३|१|३९| इत्यव्ययीभावे शरदादे: ' | ७|३|१२| इत्यत्समासान्तः । छायास्थिता यूयं येषां तैः अपात्रं पात्रं भवेत् च्चिः । मुदामित्यस्यापेक्षायामपि पात्रीभवेदित्यत्र तद्धितवृत्तिर्नित्यसापेक्ष "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy