SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ साधारण जिनस्तव: तेजःस्फुरन्मणिषु याति यथा महत्त्वं, fi दुष्टष्टशकलेऽपि तथैव तत्स्यात् ? ॥३६॥ साऽऽडम्बरेष्वपि सुरेष्वपरेषु नेत्रे, नो रंरतस्त्वयि यथा गतडम्बरेऽपि । ज्ञानां रतिर्भवति धूसरितेऽपि रत्ने, नैवं तु काचशकले किरणाकुलेऽपि ॥३७॥ भक्तामरस्थनवपद्यपदप्रसूनैः, षट्त्रिंशतेति खचितां नवकाव्यमालाम् । भक्त्या विधाय महितः परमेश्वरो मे, ७९ श्री सोमसुन्दर शिवालयवासदः स्तात् ॥३८॥ ॥ इति श्रीभक्तामरस्तवमध्यगतवृत्तनवकस्यैकैकपादरूपसमस्याभिविरचितः साधारणजिनस्तव: श्री महोपाध्याय - श्रीमहंसगणिपादैः कृतः ॥ "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy