SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ साधारणजिनस्तवः ७५ ये संश्रितास्त्रिजगदीश्वरनाथमेकं, त्वामेव तेष्वपि किमेवमहो! विरोधः ।।१२।। लुम्पन्ति गा द्विजपतेस्तमपीरयन्ति, कण्ठे लगन्ति सुमनः सुदृशामशङ्कम् । मुक्तार्गलास्तव गुणा यदि वा प्रभुत्वात्, कस्तान्निवारयति सञ्चरतो यथेष्टम् ॥१३॥ "चित्रं किमत्र यदि ते त्रिदशाङ्गनाभिः, कण्ठेकृतः सपदि सद्गुणरत्नहारः। सद्वृत्तनिर्मलमहार्घतमेन जज्ञे, . यन्नायकेन भवता भुवनप्रियोऽयम् ॥१४॥ अक्षैः कषायविषयैश्च न कौतुकं ते, नीतं मनागपि मनो न विकारमार्गम् । वर्षाऽऽतपोत्थमथवा किमु चर्मरीत्या, व्योम्नोऽपि मार्दवकठोरिमवैकृतं स्यात् ॥१५॥ क्षान्तोऽसि नाथ ! परमात्मसभाजिनां नः, पीडासु किं किमपि नो तनुषे स्वतेजः । कल्पान्तकालमरुता चलिताचलेन, यस्मात्पयोधिरपि लङ्घयति स्वसीमाम् ॥१६॥ विद्योन्मदैरपि न कौतुकमन्यतीर्थ्य ! शक्यते चलयितुं तव शासनश्रीः । दृष्टं श्रुतं क्वचन वा घनवातवृन्दैः, कि मन्दरादिशिखरं चलितं कदाचित् ।।१७॥ "निधूंमत्तिरपजिततैलपूरः, खे दीप्रदीप इयता ननु कोऽर्थ उल्का । "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy