SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ अष्टादश श्रीनन्दिषेणगणिसंस्तुतपादपद्मौ, देयास्तमस्तविपदं सुखसम्पदं मे ॥६॥ इतियुष्मत्पद द्विवचनबहुव्रीह्येकवचनमयो द्वितीयः श्रीअजितशान्तिस्तवः ।। ___ अव -श्रीनन्दि०-शत्रुञ्जये श्रीनेमिशिष्यनन्दिषेणगणधरैः यात्रार्थागतैः श्रीअजितशान्तिस्तवकरणात् । पूर्वपूर्वमहर्षिस्तुतत्वोपलक्षणार्थ चेदं। देयास्तं आशीःक्यास्तम् । इति द्वितीयस्तवावचूरिः ॥२॥ अथ साधारणजिनस्तवःकल्याणकदिनपञ्चक सुरपतिततिविहितदिव्यमहिमान: । स्तुतिगोचरीक्रियन्ते, ____ मया जिना ध्वस्तसमवृजिनाः ॥ १ ॥ अव०-कल्याण०-स्तुतिगोचरीक्रियन्तेन च्विः । हद्धक्तिगोचरानीत-त्वं स्यादासन्नसिद्धिकः । सङ्कटेऽप्युत्कटे ध्यात-युष्मां नायाति दुःखिता।२। अव०-हृ०-हृद्भक्तिगोचरं आनीता यूयं येन सः। सामान्येन त्वमहमादेशयोरुक्तत्वेनात्र युष्मद्रहुवचनेपि त्वमादेशः। ध्याता यूयं येन स तं । अत्र समासस्यैकत्वेपि युष्मदो बहुत्वे वृत्तेरेकत्ववृत्यभावात् 'त्वमौ प्रत्यय०' २।१ । ११ । इति न "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy