SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ त्रिदश-तरङ्गिणी मल्लिजिनोऽसौ श्रियमातनोतु श्रितः पदौ यस्य घटः सुराणाम् । अङ्कं मिषन् सर्वमनोव्यतीत- प्रदानशक्ति किल याचमानः ।। २१॥ पूर्वं कूर्मपतिश्चकार चलनोपास्ति क्षमाभृद्गुरो र्यस्योद्धर्तुमिमां क्षमामभिलषंस्तच्छक्तिपाठाय नु । दृष्टश्चैष तथाकृतिष्वपि जनैश्चक्रेऽधुनाऽपीक्ष्यते, श्रेयः श्रीमुनिसुव्रतः स तनुताद्वः कूर्मलक्ष्मा प्रभुः ||२२|| स्थेयः श्रीभरदानशक्तिमतुला यस्येक्षमाणः सदा २२ स्वस्मिश्चापलपङ्कगतितमां निन्दद्वसन्तीं रमाम् । स्थेष्ठां तां किल याचते पदयुगासेवाकृदङ्कच्छलानीलाम्भोजमयं तनोतु भविनां मुक्तिश्रियं श्रीनमिः ||२३|| विश्वाहङ्कारभारज्वरहरण महाभेषजैः काममुख्यैयांधे रुद्धोपकण्ठं सबलमपि चिरं मोहभूपं वसन्तम् । निर्धाघाऽप्येक एवोत्कटभटमुकुटो यः प्रविश्यौग्रसेनीचित्तोर्वीराजधान्यां स्वयमुषित इह श्रेयसे सोऽस्तु नेमिः || वितरतु भवतां श्रीपार्श्वनाथः स मुक्ति, फणिपतिफणमालाश्लिष्टपादारविन्दः : 1 Frey कमठहरुविमुक्तावारवारिप्रवाहै रपि सर्पादि यदीयो दिद्युते ध्यानवह निः ॥१२५॥ यो वेदार्थविचारणायुधगणैर्हत्वा गणेशोल्लसन्मानप्रोन्नतचित्तदुर्गनिवहे सन्देहशत्रून् स्थितान् । प्रागेव प्रहृतस्य मोहनृपतेर्मल्लानिव प्रोन्मदान्, स्वान् सद्बोधनृपान् न्यवीविशदयं वः पातु वीरप्रभुः ||२६|| एवं निर्णिक्तभक्त्या भरतभुवि चतुर्विंशतिर्वर्तमानाः, संसारक्लेश भी तत्रिभुवनजनता त्राणदुर्गापमानाः । नूता मुग्धस्तवेन त्रिदशपतिनुतास्तीर्थराजा ददन्तां, तां शुद्धां बोधिलक्ष्मी लसति मयि यतः केवलानन्दलीला | "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy