SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [अथ गालाश्रीवर्धमानसूरिप्रयन्धः ॥ १० ॥] घामनस्थल्यां लघुकास्मीरायां" बृहस्पतिराणाको राज्यं करोति । तत्र कपोलश्रीवईमानसूरयः सन्ति । व्याख्यानसमये पार्श्वद्वयोदिश २ आचार्या उपविशन्ति । पुष्पगृहमध्ये नवकच्चोलकानि नवरसामृतं ग्रहीतुं दक्षिणतो. मुच्यन्ते । वामाझे झुरिका ! यदि अपशनः पुनरुक्तं समेति तदा तया जिवान्यासः क्रियते। एकदा श्रीपत्तने देवमहानन्दनामा गौडिकः समेतः । चतुरशीतिपुत्तलकाश्वरणावधो बद्धाः सन्ति । सोमनाथस्य द्वारे तृणपानीयं मुक्तम् । कपाटानि दशनि । " यः कोऽपि वादी विद्यते स वादं करोतु । अन्यथा पशु त्वा तिष्ठतु ।" ___दिनत्रयं माता । नामा सरस्वत्या गत्री आचार्यायोक्तम् । “वं वादिनं जय" "अहं तन्त्र नो यामि ! सत्र पतितात्या प्रतिना पार्धात् मुण्डवाश्चात् द्रम्मपञ्चक सीमायां गृहन्ति ।" " ते सर्वेऽपि आकारणाय समेप्यन्ति" | " भारत्या' कथितम् । “कमण्डला अमृतजलं गृहाण, पित्र ।" तदा वाघलउ-सिंघलउ-शिष्यद्वयं पायितम् । महाविद्यार्गलं जज्ञे । पतितात्ययानां भारत्या प्रोक्तम् । " गुरखो मनाप्यन्तु।" मिलित्वा तत्र सर्वे जग्मुः । चरणौ पतिताः । " प्रसादं कृत्वा पादमवधारयन्तु, वादिन जयन्तु ।" द्वी शिष्यैः अश्वारूढी प्रहितौ । देयीनदीपूरे अश्वी शक्त्या प्रवाहितौ । गुरुभिः रक्षिता लविताः। नदी स्तम्भिता । ते चमत्कृताः देवपत्तने समायाताः । ३९८. लघुकास्नीश, ३९९. पाद्वयो द्वादश. ४००, उपविशति, ४०१. गृहीत. ४.२. दक्षिगो. ४.३. समेशाते. ४.४. भारित्या. ४०५, मभापयतु. ४०६. पायौ. ४०. स्तंभिता:. ४.८. चमत्कृता. For Private And Personal Use Only
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy