SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रङ्कशालायां हरिणप्रिया द्रम्मा जाताः । मुद्रापरायों जज्ञे । राज्ञे निवेदितः । तलासः पृष्टाः । तैः स्थानकं दर्शितम् । बालको दृष्टः । सरस्तीरे वटवृक्षशाखाया बडवाय्या' दुग्णं मुखे पतितम् । पश्चात् प्रतोलीद्वारे मुक्तः । राजपट्टहस्तिना उपरि आच्छादितः। पट्टाश्वेन रक्षितः । गोभिः रक्षितः । सण्डेन रक्षितः । राज्ञे प्रभाते कथितम् । राजा तवाऽऽयातः । बाल; करे धृतः । बालेन श्लोकः पठितः । "यो में गर्भस्थितम्याऽपि वृत्ति कशिलवान् पयः । शेषवृत्तिविधानाय" किं वा सुप्तोऽथ वा मृतः ॥ १ ॥" इति कथितम् । गज्ञा गृहीतः । श्रीपुञ्जनाग दत्तम् । राज्यं दत्तम् । तन्य सुता श्रीमाता, मुलं वान्यां देहं स्त्रियाः । एकस्मिन्नवसरे" बटुकैवाचलगी शनि माथितानि । तदा कुमार्या जातिस्परायेदे । राहा पृष्टम् ! "कि जातम् : " त्योचम् । “ अर्बुदाचले गिरिशिखरशृङ्गे" कायाकुण्डोपरि चित्रकं दृष्ट्वा वंशीयालिना बिलमा मृता । शरीरं कायाकुण्डे गलिया पतितम् । तावन्मानं मनुष्यमय देहम् । अद्यापि मस्तकं तिष्ठति ।" राज्ञा तद्विलोकयित्वा मध्ये क्षिप्तम् । समग्रं मनुष्यमयं जातम् । पाणिग्रहणं न कृतम् । तीर्थयात्रा कृत्वा तस्मिन्नेव नगे तपश्चके । रसियाको भरटकः स्तम्भितः । मृत्या पर्वताविष्ठा यिका जाना ।। इति श्रीमाताप्रबन्धः ॥ ९॥ ३९०. पृष्टा. ३९१. वडवार वा. ३९२, रक्षतः, ३९३. रक्षतो रहो. ३९४. शेषा'. ३९५. स्त्रियः. ३९६, एकरिमन् वसरे. ३२.७. 'शिवर. For Private And Personal Use Only
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy