SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [अध गणयमणय-इन्द्रजालिप्रबन्धः ।।७।।] अन्यदा श्रीपत्तने सहस्रलिङ्गससि श्रीजयसिंहदेव उपविष्टः । तदा श्रीदेवसूरीणां शिष्यो माणिक्यस्तत्र कुमुदचन्द्रक्षपणकेन" समं बादः कृतः । " तक्र पीतम् ? " " त धेत", हरिद्रा पीता ।" " आकाशे का वार्ता !" " यत् क्षपणकस्य५ मस्तकं द्वात्रिंशत्पलं भवति ।" तत्र अधिरसरस्वतीश्रीप्रद्युम्नसूरयः आयातास्तदाऽऽशीर्वादो दत्तः । " अपाणिपादो ह्यमनो मनम्कः पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति विश्वं न हि तस्य वेत्ता ___ शिवोऽप्यरूपी स जिनोऽवताद्वः ॥" " लघुशिष्यो मलयचन्द्रः५५ किं वेत्ति ?" राज्ञोक्तम् । “ अग्रेऽपि लघुशिष्या दक्षा भवन्ति ।" स हिं कार्य सहसा अहियं बेन्नाइए परिवसति । जह अगा चुणणगया अहिया पाहुण्या आया ।। राज्ञा' मलयचन्द्रपार्थे समस्या पृष्टा । “ वर्षाकाले पयोराशिः कथं गर्जितवर्जितः ?" मलयचन्द्रेणोक्तम् । “ गुप्तसुप्तजगन्नानिद्रामङ्गमयादिय ॥१॥" ३५०. कुमचंरक्षपनकैन. ३५१. वाद. ३५२. स्वतं. ३५३. क्षानकस्य. ३५४. बिताद्वः. ३५५. मलयचंद्र. ३५६. राजा, ३५७, चंदेनोनी.. For Private And Personal Use Only
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy