SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૧ " सुखासने तैलदीपगन्धो लग्नः इति मुचकोटितम् । " अन्यदा नामलनाच्या पश्चासरावन्दनाय यान्त्या रजकजाल्हा कावाससमीपे समागता । तस्य सप्तवधूम्पन्नकं कुर्वन्ती गवाक्षे विलोकनाथ समेता । तदा तासां स्वस्रा उक्तं यत् — “रे आउलिहूली ! किं विलोक्यते ? " ३७८ (1 तत् श्रुतम् । राज्ञोऽग्रे रावा कृता । राजा तया सह तत्राऽऽगतः । राज्ञः पृष्टौ खर्जियाता | तत् एकया वध्वा कथितम् । नामल ! पृष्ठि खण्ड्डूहलय । " राजा रञ्जितः । लक्षप्रसादो दत्तः । द्वितीययोक्तम्, लक्ष २ दत्ता । राजराज्ञीद्वयं हृष्टं जातम् ॥ ३४५. सप्तवधू च्छिपन्नकं २४९. "मालिणि.. ३४५ [ इति ] नामलमालिनीप्रबन्धः" १४५ २४६. पि Acharya Shri Kailassagarsuri Gyanmandir ॥ ६॥ ३४७. द्वितीयो ३४८. जोतं. For Private And Personal Use Only
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy