SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्यदा सान्तमन्त्रिणा गृहं गच्छता साकरियासाहहरिपालेन सुतसजनस्य पार्थ राजवृत्तं पृष्टम् । तेन रउलाणीवृत्तं कथितम् । तेनोक्तम् । " वत्स ! एतत्सुखावहम् ।” एतनमन्त्रिणा श्रुतम् । राज्ञे निवेदितम् । सुखासनं प्रहितम् । नाऽऽयाति । पश्चात् सान्तः " प्रहितः । तदा भोजनावसर: । मानं देवपूजनं भोजनं मन्त्रिसहितं कृतम् । तदनु गोष्ठी कृता ।। घडीया रडइ ठबकडर मूकन्नेन सुहाइ। जणु जाणई दिण अच्छ __ मइहलं जाडं हिणुजाइ 11 १ 11 दीह बहंत इंजनकी उपर उबयार विलास । सो कहि करिम्यइ कज किम जइ विह डायद कलातु ॥ २ ॥ दीहाज तिवलं तिनहु जिम गिरिनिझरणाई । लहू अउलगइ धम्मकरि सूअ-निच्चतकाई ।। [३॥] तत्र गता राज्ञा मानं दत्तम् । एका क्षुरिका कृता । लोहमयी मुष्टिः । फलं शर्करामयं कृतम् । पाहुडमिषेण इत्तम् | मुखे क्षिप्तम् । राज्ञा फलं गलितम् । मुष्टी रउलाणीयोग्या दत्ता । न गलति । तदा हारितम् । प्रयाता । हरिपाल: सम्मानितः । [इति ] सिद्विवुद्धिरउलाणीप्रबन्धः ॥ ५ ॥ ३२९. सांत. ३३०. भोजनघसरः. ३३१. मनु. ३३२. मिषेन. ३३३. मुझे. ३३४. मुष्टि.३३५. हरिपाल समानितः. For Private And Personal Use Only
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy