SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [अथ सिद्धिबुद्धिरउलाणीप्रबन्धः ॥ ५॥] अन्यदा श्रीपत्तनात् चत्वारो द्विजा यात्रां गताः केदारे ऊपधीं लात्या माद्विलिताः५६ । जत्र गिरिगुफायाम् अनादिराउलो नतः । शुद्धिः पृष्टा । राउलो गूर्जरवाण्या रञ्जितः । पृष्टम् । “ कस्मात् समागताः ?" " श्रीपत्तने सिद्धचक्रवर्तिश्रीजयसिंहदेवराज्यात्समागताः।" अस्मिन्नवसरे गाँडदेशे कामरूपीठपुगत सिद्धिबुद्धिरउलाणी आगता । ताभ्यां श्रुतम् । “ सिद्धचक्रयतेंविरदं मोचयायः ।" इति गत्वा श्रीपत्तने राजसभायां मुम्वासन्तारूढा समागता" । सहा नता । आशीर्शदो दत्तः । " अगर काया । अक्षय कन्द । अनम दण्ड । नवकोडि सरक्षा करउ चामुण्डा ।" राज्ञा शुद्धिः पृष्टा । * भवतां को गुरुः ?" “अनादिराउला ।" "का उलि ?" "अमर उलि: वलिः ५।" “पदं किन "काक्रपदः । मर्कटपन:५५ । " " पन्थाः कः ?" “गोरखपन्थाः३५ । मीननाथपन्था: । मत्स्येन्द्रपन्थाः३५ । लीलादे. पन्थाः३६ । मुक्तादराणीपन्थाः" । अस्माकम् अमरउलिपन्थाः । राजन् ! त्वं बिरदं सिद्धचक्रवर्तित्वं मुश्च । यदि सिद्धः ततश्चक्रवती कथम् ? एकं बिरदं मुञ्च !" उत्तारकः कारितः । राजा सचिन्ती जातः । ३१६. मायोलिताः. ३१७. समागता. ३१८. मुरबासना आरूडा । सामागताः 1. ३१९. गुरु. ३२०. राउल. ३२१. उलि. ३२२. उलि. ३२३. ५. ३९४. पंथा. ३२५, गोरपथः. ३२६. पंचः. ३२७. येदि. ३२४. "वर्तिः. For Private And Personal Use Only
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy