SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ For Private And Personal Use Only 2 3 त्याहूय प्रेमोपहृत चित्ततया तत्तथा कृत्वा सामीप्यमुपागतः । तत्रा कानून नियोज्य | हृदयेतेन शुरेनात्यः । इयं निःसीमशीललीलाचितेन खं । 4 इत्याजन्मा खण्डशीला जन्म नीत्वा वराय सा । श्रीपुञ्जोऽशित्वरं तन तामासाचीकरत् ॥२३ जन्मादिवाहितवती । तस्यामख पपासाऽर्बुदाख्योऽस्या धोऽश्वत्यहि: । ततोऽद्रिकम्पस्तत्सर्वे प्रासादाः शिखरं बिना ||२४ पडशीलायां व्यतीताय श्रीपुज राजा तत्र शिकन्धरहित प्रान्त दमाकारयत् । यतः षण्मासान् तस्य गिरेरधोभागवत्ती अर्बुदमा नया चलति तथा पर्वतकम्पो भवति । अतः शिखररहितास्तत्र सर्वेऽपि प्रासादाः । H 5 6 78 Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy