SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra For Private And Personal Use Only IS| पाणिग्रहणं न कृतम् । तीर्थयात्रा | ततःप्रभृति सा नतिरपितरावन| सपत्यचार्षदे गिरी :१६॥ | इतस्तस्मिन्नरे समायाने परिणय- | ततोऽर्बुदे तपम्यती तां तत्र कृया तस्मिन्नेव नगे तपक्षक। ज्ञाप्याऽबुदसंख्यगुणा तस्मिन्नेवा- | व्योमगाम्यन्यदा योगी नपरासी जाता। अतिनिध- रसीयाकनामा योगी ददर्श । रसियाको भरटकः स्तम्मितः । बंदे तपस्यन्ती, कदाचिद्दगन- दृष्ट्वा ता रूपनोहतः। धेन पितरावापृद्रिय, बहु प्राधितं तेनेति-यन्मम पनी मृत्वा पवनाभिधायिका जाता । गामिना यो गिना शे। स च दुत्ती लपत प्रेग्- | परिकरे अर्बुदादायियो । भव । तयोक्तम्-द्वादशपया तत्सौन्दर्यापस्तदयो गगनादुत्तीय मांक वृषेशुने : २७॥ ततःकर प्रारमे। दल-विधेहि एकरात्रिमध्ये । तेन प्रेमालापपूर्वक 'वं मां कथं न संचेऽत्यगादाचयामो स्तक रसीअउ तपस्वी नप| वधाकृते श्रीमात्रा कृत्रिम करोति । सनां दृष्ट्वा अन्यः। कुबटा वासिता: । कृत्रिमशुनवृणोपि ?' इति पृष्टा सेत्यवादी - रास्तावदतः परम् । पाणिग्रहणार्य ययाचे । तयो । धरनयोविनमाः । ततो हृदय'साधनारत्क्षणदाया: प्रयनोसाम्रचूहरुताश्वक कयानिदिधया यदे ।।१८।तम्-यदि सूर्योदयाद अक स्फोटनेन म वयं विनष्टः । - यामो व्यतीतः, तुयया नायः कयानिदिचया यदे ।१८ | तम्याद दादश पाजा अत्र पर्वते. चढेपु तुमकुर्वाणेषु यःमन्नने लेन पर इया: कयाविद्विधया द्वादशपचा शः करोष, तदा त्वां परिणये।। । पद्या द्वादश तर्हि भे। कारयसि तनो भवन्तमभिर करो बर: भ्याइते, चेटः तेन तप:शक्याशीनं सारस । मोति दुक्तिसमनातरमेव नत्र दति कियत्यपि रात्रिशेषे श्री. दियान्याचकरस ताः ॥१९॥ कर्मणि चेटकपटक नियोन्य याम मातया तपःप्रभावावकर | देन निर्मापिते सपवानिव स्वत्या नाबटरचे । स्वरः कृतः। स तं श्रुत्वा । श्रीमाता म्यशक्तिवेभवन कृतक-: ! कृतके कारिने तथा । विमातमिति कृत्वा क्षुब्धः । ताम्रचूइस कारवन्ती, तेनागत्य नारद्धाऽपि विवादाय हृदयस्फोटान्मृती व्यन्नते 'विवाहाय सजीमवेबभिद।। नास्थासकैनवं विदन् ।।२॥ जातः । साऽपि सपश्चातापा। 'तव पयायों निपाद्यमानायां सरित्तीरेऽथ तं स्वना वैश्वदेवे प्रवेशं कृत्वा देवी कुक्कुटरयः समनिष्ट ति तयो । रवीशसम्भृतिम् । श्रीमान जाता । 'भवन्मायया कुतर्क कृकवाकुर | सोच त्रिशूलमुत्सृज्य को न वेत्ति १ रत्युत्तर ददानः, वियोदं संनिधेहि मे २१॥ सारतार तजान्यापदाकित तथा ऋन्योपागत स्य विवाहोपहारः, श्रीमात्रा समस्त पदयोपिकृतान् शुनः। : विद्यामूलं तत्रिशूलमिहैव विहाय नियोज्य माऽरू शूलेन पानिपीटना निहितो भवे- यस्तेन वधं यथात् ॥२२॥ www.kobatirth.org 72 Acharya Shri Kailassagarsuri Gyanmandir
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy