SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नाकरेजीवन्ती जीवनीया च जीवा स्यात् , क्षारपत्रके। शाकवीरो वीरशाको वास्थूकमपि वास्तुकम् ॥२६२॥ चङ्गेा स्यादम्ललोना लोणिका चाऽम्ललोणिका । अम्बोष्ठिकायुताऽम्बष्ठा टोलावदम्लटोलकः ॥२६३॥ खरपुष्पायां कबरी बर्बरा बर्बरी तथा । वृन्ताके वार्ता वार्ताकी वार्ताकं च वार्ताकुवत् ॥२६॥ वार्ताङ्गो वातिङ्गणश्च तथैव दुष्प्रधर्षिणी । दुष्प्रधर्षणी च, शतपर्णायां तु कलम्बिका ॥ २६५ ।। कलम्बूश्च, पालघ्ने तु छत्रा-छत्रा-ऽतिछत्रवत् । अतिछत्रस्तित्तके तु पटोलः पटुवत् स्मृतः ॥ २६६ ॥ पुष्करमूले पौष्करं पुष्करं मूलमित्यपि । भृङ्गराजे भृङ्गरोऽपि भृङ्गरजो नादन्तगः ॥ २६७ ।। भृङ्गरजश्च सान्तोऽपि षबूंजे चाऽपि मूर्धजे । दशाङ्गुलमितिख्यातं कारवेल्ले सुशव्यपि ॥ २६८ ॥ सुषवी सुशवी कर्कारौ कूष्माण्डो विदां मतः । कुष्माण्डोऽपि च कूष्माण्डी,पटोल्यां तु कोशातकी॥२६९॥ कोषातकी च, कर्कट्यां स्यादीर्वारुरिर्वारुवत् । ऊर्वारुर्वारुरपि एर्वारुश्चिर्भिटी तथा ॥ २७० ॥ चिर्मिटं चिभिटस्तद्वत् वालुङ्कः स्याद् वालुक्यपि । त्रपुषी पुसी त्रपुष त्रिपुषं च, 'नेऽर्शसः ॥ २७१ ॥ शूरणो दन्त्यतालव्यादिमः, बालतृणे पुनः। शस्यं स्यादन्त्यमूर्धन्यमध्यम, बर्हिषि दभ्रवत् ॥२७२॥ १ अशोघ्ने, इत्याकूतम् । "Aho Shrut Gyanam"
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy