SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ चतुर्थः काण्डः। आशुव्रीहिः कलमस्तु कडमश्च कलामकः । मङ्गल्यके मङ्गल्याऽपि मसूरो मसुरस्तथा ॥ २५१ ॥ मसूरा मसुराऽप्येते वेश्यायामपि वाईयः । कलाये सतीनकः स्यात् सातीनश्च सतीनवत् ॥२५२।। सतीलक-सातीलको त्रिकटोऽङ्कट इत्यपि । चणके हरिमन्थः स्याद् हरिमन्थज इत्यपि ॥ २५३ ॥ मुद्दे हरिः सहरितस्तुम्बरस्तु बनोद्भवे ।। राजमुद्ने मकुष्टः स्याद् मयुष्ठोऽपि स-ठान्तिमौ ॥२५॥ मुकुष्ठक-मयष्ठको वर्गाद्याप्तौ स-ठान्तिमः । मुकुष्ठः स्याद्, धान्यभेदे कुल्माषश्च कुल्मासवत् ॥२५५॥ जघन्यवीहौ श्यामाकः श्यामकः पीततण्डुला । कङ्गु-क्व ङ्घ कङ्गुनी च कङ्कुश्च, कोरदूषके ॥२५६॥ कोद्रवः कुद्रवोऽप्युक्तः, युगन्ध- तु योनलः । जोन्नाला यवनालश्च, जूर्णा जूर्णिः शणः सणः ॥२५७|| भङ्गायाम्, गवेधुकायां गवधुिका गवेधुवत् । गवेडुश्च, तिलात्पिञ्जपेजौ षण्ढतिले युभौ ॥ २५८ ॥ कदम्बके सरिषपः सर्षपः, सस्यशीर्षके । कविशं कणिशोऽफलकाण्डे पल-पलालको ॥२५९॥ कडङ्गरे वुसवुषौ, मेघनादे स्मृतावुभौ । तण्डुलीयस्तण्डुलेरस्तण्डुलीशाकभिद्यहो ॥ २६० ॥ मारिषं मारुषम्, बिम्ब्यां स्यात्तुण्डी तुण्डिकेरिका । तुण्डिका तुण्डिकेरी च, मधुस्रवायां तु जीवनी ॥२६१॥ "Aho Shrut Gyanam"
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy