SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ चतुर्थः काण्डः । मरुन्मालाऽप्यथ वृद्धदारके इक्षगन्धया । इक्षुगन्धा छागलात्री छगली तद्वदात्र्यपि ॥२२९॥ दन्त्यां मकूलक-मुकूलौ रक्ताङ्गके पुनः । स्यात्कम्पिल्लश्च काम्पिल्लः काम्पिल्योऽपि कम्पीलवत् २३० रोचनी रेचनी बलभद्रिका त्रायमाणिका । त्रायन्ता, रास्नायां रस्या रसना रसनं रसा ॥२३१॥ मांसिगन्धद्रव्ये मिषी मिसिश्च जटिला जटा । जनातिगन्धद्रव्येषु स्याज्जनी जननी जनिः ॥२३२।। जतूका जतोः का-कार्यो जतुकृञ्चातिविषा पुनः । विधी विषा प्रत्युपाभ्यां त्रिवृति त्रिवृता स्मृता ॥२३॥ त्रिपुटी त्रिपुटा प्रोक्ता रोचनी रेचनीयुता । शतवीर्यायां तु शतावरी चेन्दीवरी वरी ॥२३४॥ सहदेव्यां सहदेवः सहदेविश्च कथ्यते ।। मञ्जिष्ठा वर्गद्वितीययुग् भण्डीरी च भण्डिरी ॥२३५॥ भाण्डीरी भण्डी विकसा विकषा कालमेश्यपि । कालमेषी चविकायां चविकं चवनं तथा ॥२३६।। चव्यं चव्याऽप्यथ तण्डुलायां तु तण्डुलः । तन्तुलोऽपि विडङ्गं च विलङ्गं गन्धमूलिका ॥२३७॥ शटी घटी च कर्जूरः कर्चुरोऽप्यथ क्षीरिणी । हिमावती हिमवती स्थिरायां शालपर्णिका ॥२३८॥ दन्त्य-तालव्याद्याथाखुपा चित्रोपचित्रया । ऐलवालुके वेलेयं वालुकं हरिवालुकम् ॥२३५॥ "Aho Shrut Gyanam"
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy