SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 906 प्रमाणनयतत्त्वालोका लङ्कारः T परि. ३. सु. ४९ एते पक्षप्रयोगादयः पंचाऽप्यवयवसंज्ञया कीर्त्यन्त इति ।। ४९ ।। अपिशब्दः पक्षादिशुद्धिपञ्चकोपलक्षणपरः । ततो दशाप्येते वचनविशेषा अवयवसंज्ञया कीर्त्यते । परार्थानुमानवाक्यस्यावयविनो ५ भागरूपत्वादिति । एवं स्वरूपकलिताः प्रतिपाद्यमेत्य 1 १५ दृष्टान्तवाक्प्रभृतयोऽवयवा अपीह || वक्तव्यतामनुसरत्यनुमानकाले सद्वादिनां निपतेः समये स्थितानाम् ||५१३ || ४९ ॥ १० तदित्थं स्वार्थपरार्थभेदभिन्नमनुमानं सप्रपञ्चमभिधायेदानीं तदुत्पादकं निश्चितान्यथानुपपत्त्येकलक्षणलक्षितं हेतुं प्रकार प्रकाशनद्वारेण विनेयेजनमनीषोन्मीलनार्थ प्रपञ्चयन्नाह- उक्तलक्षणो हेतुर्द्विप्रकारः, उपलब्ध्यनुपलब्धिर्भ्यां भिद्यमानत्वादिति ॥ ५० ॥ उपलब्धिश्चोपलम्भोऽनुपलब्धिधानुपलम्भ उपलब्ध्यनुपलब्धी ताभ्यां भिद्यमानत्वाद्विशिष्यमाणत्वाद्विप्रकारों हेतुरिति ॥ ५१ ॥ सम्प्रति ये मन्यन्ते उपलब्धिर्विधिसाधिकैवानुपलब्धिस्तु प्रतिषेधसाधिकैव " अत्र द्वौ वस्तुसाधनावेकः प्रतिषेधहेतुः " इति वचनात् । तेषामिदमवधारणं विध्वंसयन्नुपलब्धेरनुपलब्धेश्वाविशेषेण २० विधिप्रतिषेधसाधकत्वमाह- उपलब्धिर्विधिप्रतिषेधयोः सिद्धिनिबन्धनमनुपलविधवेति ॥ ५१ ॥ १ विनेयाः शिष्याः । " Aho Shrut Gyanam"
SR No.009664
Book TitleSyadvada Ratnakar Part 3
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy