SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्वालोकालङ्कारः [परि. है सू. ८५ प्रतिषेध्येन सत्येन सह विरुद्धं सत्यं, सस्य कारणं रागद्वेषकालप्याकलङ्कितज्ञानम् । तत्कुतश्चित्सूक्ताभिधानादेः प्रसिद्धयत्सत्यं साधयति तच सिद्धथदसत्य प्रतिषेधत्तीति । एवं नास्मिन् शरीरिणि सुखमस्ति हृदयशल्यादित्यादीन्युदाहरणान्यवबोध्यानि । सुखेन हि प्रति५ षेध्येन विरुद्धं दुःखं तस्य कारणं हृदयशल्यं तत्कुतश्चित्तदुपदेशादेः सिद्धयत्सुखं प्रतिषेधति ॥ ८५॥ विरुद्धपूर्वचरोपलब्धिर्यथा नोद्गमिष्यति मुहूर्तान्ते पुष्यतारा रोहिण्युगमादिति ॥८६॥ .. प्रतिषेध्योऽत्र पुष्पतारोद्गमस्तद्विरुद्धो मृगशीर्षोदयस्तत्पूर्वचरो रोहि१० युद्रमस्तस्योपलब्धिरिति । एवं नोदेष्यति मुहूर्तन्ते शकटं रेवत्युदया दित्यादीनि द्रष्टव्यानि । प्रतिषेध्येन शकटोदयेन हि विरुद्धोऽश्चिन्युदुयस्तत्पूर्वचरो रेवत्युदयः ।। ८६ ।। विरुद्धोत्तरचरोपलब्धियथा नोदगान्मुहूर्तात्पूर्व मृगशिरः पूर्वफल्गुन्युदयादिति ॥ ८७ ॥ १५ प्रतिषेध्योऽत्र मृगशीर्षादयस्तद्विरुद्धो मघोदयस्तदुत्तरचरः पूर्व फल्गुन्युदयस्तस्योपलब्धिरिति । एवं मुहूर्ताप्राङ्नोदगाद्भरणिः पुष्योदयादित्यादीन्यवबोद्धव्यानि । भरण्युदयविरुद्धो हि पुनर्वसूदयस्तदुत्तरचरः ॥ ८७ ॥ विरुद्धसहचरोपलब्धियथा नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनादिति ॥८८॥ प्रतिषेध्येन हि मिथ्याज्ञानेन सह विरुद्ध सभ्यग्ज्ञानं तत्सहचरं च सम्यग्दर्शनं तच्च प्राण्यनुकम्पादेः कुतश्चिल्लिङ्गात्प्रसिद्धयत्सहचरं सम्यरज्ञानं साधयति तच सिद्धयन्मिथ्याज्ञान प्रतिषेधतीति । एवं नास्त्यत्र मितौ परभागाभावोऽग्भिागोपलम्भादित्यादीन्यवगन्तव्यानि । प्रतिषे "Aho Shrut Gyanam"
SR No.009664
Book TitleSyadvada Ratnakar Part 3
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy