SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. ९४ १०७ १०७ ॥३५॥ १०८ २० १२३ २१ १२३ १२५ १२५ २४ सुभाषितम् । सूत्थाना हि नरोत्तमाः । धर्मकर्म बह्वन्तरायकम् । धर्मजुषां न किम् । महिषीचारणं ह्याद्यमाभीराणां कुलव्रतम् । पलायनमपि श्रेयो यस्योदर्कोऽतिनिर्मलः । निरीहस्य हि किं नृपः । ज्येष्ठपत्नी हि मातृवत् । सतीनां नास्ति दुष्करम् । कुर्यात् पुरुषकारः किं दैवे वक्रत्वमीयुषि । सूर्योऽस्तमाप कथयन्निव संपदनित्यताम् । शीलं सतीनां सागरक्षामंत्रो हि शाश्वतः । दुर्दशापतितानां हि स्त्रीणां धैर्यगुणः कुतः ? चिरं न हि नापि शर्मदम् । पतिं विनाऽपि तद्वेश्माऽभिभवायैव योषिताम् । सर्वत्र कुशलं तासां स्त्रीणां या स्युः प्रतिव्रताः । सुलभा धनिनां हि भिः । अवाप्तक्षीरपाणाय कस्मै रोचेत कांजिका । क्रोधो दुःखानुबन्धकः । १२९ १३० १३३ २८ १३३ १३४ ३१ ४ ॥३५॥ ३२ १३४ १३९ १४१
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy