SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. ॥३४॥ अष्टमपर्वान्तर्गतानि सुभाषितानि । सुभाषितम् । को हि दीपे सत्यग्निमीक्षते । अर्थः स्वभावसंसिद्धो न हि याञ्चामपेक्षते । धर्मः करणीयः शुभैषिणा। मंत्रशक्तेहि नावधिः । महतामन्वयं श्रोतुं कस्य नोत्कण्ठते मनः । को वस्तुमिच्छेदीदृक्षे संसारेऽत्यन्तदारुणे । अतुल्यरुपलावण्यः कस्य चित्रीयते न हि । अन्यायी यदि वा न्यायी, त्रातव्यः शरणागतः । विना सिंहकिशोरेण को ह्यलं हंत दन्तिने । कामान्धा किं न कुर्वते । बहुरत्ना हि भूरियम् । __ पूर्वजन्मनिदानं हि नान्यथा जातु जायते । रहस्यं खलु नारीणां हृदये न चिरं स्थिरम् । पुण्यैः किं न हि सिद्ध्यति । शर्करातोऽपि मधुरा वार्धिकथिता सती । ॥३४॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy