SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ ३३ ॥ GAGAGAGAGAGRERERERERERERERY सम्प्राप्तयौवनं यौवराज्ये राजा महाभुजम् । अर्ककीर्तिं विनिदधे कीर्तिगङ्गाहिमाचलम् ॥ ४२० ॥ स्वयम्प्रभाऽपि सम्प्राप क्रमयोगेन यौवनम् । वनस्थलीव सुभगंङ्करणीं मधुसम्पदम् ॥ ४२१ ॥ मुखचन्द्रमसा रेजे राका मूर्तिमतीव सा । केशपाशतमिस्त्रेणाऽमावास्येव च देहिनी ॥ ४२२ ॥ तस्याः कर्णान्तगे नेत्रे कर्णोत्तंसाम्बुजे इव । कर्णौ च प्रसरन्त्योदृक्सरस्योः संवराविव ॥ ४२३ ॥ पाणि-पादा-ऽधरदलै रक्तैर्वल्लीव पल्लवैः । साऽभात् कुचाभ्यां चोच्चाभ्यां क्रीडाद्रिभ्यामिव श्रियः ॥ ४२४ ॥ आवर्त इव लावण्यसरितो नाभिराबभौ । अन्तरद्वीपसदृशी तस्याः श्रोणी च विस्तृता ॥ ४२५ ॥ तस्याः सर्वाङ्गसौभाग्यनिधेः प्रतिनिधिर्न हि । सुरस्त्रीष्वसुरस्त्रीषु विद्याधरवधूष्वपि ॥ ४२६ ॥ अथाऽभिनन्दन-जगन्नन्दनौ चारणौ मुनी । विहायसा विहरन्तौ पुरे तत्र समेयतुः ॥ ४२७ ॥ ऋद्ध्या महत्या श्रीदेवीमूर्त्यन्तरमिवेयुषी । स्वयम्प्रभाऽपि तौ गत्वा ववन्दे मुनिपुङ्गव ॥ ४२८ ॥ तद्देशनां समाकर्ण्य कर्णामृतरसायनम् । सम्यक्त्वं प्रतिपेदे सा नीलीरागमिव स्थिरम् ॥ ४२९ ॥ सम्यक् श्रावकधर्मं सा प्रत्य श्रौषीत् तदन्तिके । प्रमाद्यन्ति शुभात्मानो न हि ज्ञात्वा मनागपि ॥ ४३० ॥ ततोऽन्यतो जग्मतुस्तौ विहर्तुं मुनिपुङ्गवौ । साऽप्यन्यदा पर्वदिने प्रत्यपद्यत पौषधम् ॥ ४३१ ॥ पारणेच्छुर्द्वितीयेऽह्नि कृत्वाऽर्चादि जिनेशितु: । समानीय च तच्छेषामर्पयामास सा पितु: ॥ ४३२ ॥ स विद्याधरभूपालः सद्यः प्रमदमेदुरः । शीर्षेऽध्यारोपयच्छेषामुत्सङ्गे च स्वयम्प्रभाम् ॥ ४३३ ॥ ★र्ति न्यधाद् राज्ये कीर्ति० । १ सौभाग्यकारिणीं वसन्तशोभाम् । २ रोधकौ इव । ३ क्रीडापर्वताभ्याम् । ४ सौभाग्येन समानः । ५ नील्या इव स्थिररागम्; नीली- 'गळी' इति भाषायाम् । ६ अर्चादिशेषाम् - स्नानजलम् । FREREREREREDEREREREREREREREI चतुर्थं पर्व प्रथमः सर्गः श्रेयांसजिन चरितम् । त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम् । ॥ ३३ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy