SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते चतुर्थं पर्व प्रथमः सर्गः श्रेयांस ॥२१॥ जिनचरितम् । 282828282828282828282828282 तवाशेषजगज्जिष्णोरन्तकोऽप्यन्तको न हि । वराकः कोऽपरो नाम मनुष्येषु भविष्यति ? ॥२६४ ॥ हयग्रीवोऽप्युवाचैवमर्थवादं विहाय भो:!। यथार्थं ब्रूहि मा भैषी ह्याप्ताश्चाटभाषिण :॥२६५ ॥ राज्ञैवं साग्रहं पृष्टः सोऽथ नैमित्तिकाग्रणीः । लग्नादिकं विचार्येति व्याजहार स्फुटाक्षरम् ॥२६६ ॥ धर्षयिष्यति यो दूतं चण्डवेगाभिधं तव । पश्चिमान्तस्थसिंहस्य यश्च हन्ता तवापि स : ॥२६७॥ प्रवासी स्तनितेनेव म्लानो वाचा तया नृपः । कृत्वा कृत्रिमपूजां तं व्यसृजद् वैरिदूतवत् ॥ २६८ ॥ राजा केसरियूनाऽथ देशे तेनोद्वंसीकृते । शालीनारोपयत् सिंहवधकज्ञानहेतवे ॥ २६९ ॥ रक्षार्थं शालिवापानां स क्रमात् पृथिवीपतीन् । षोडशसहस्रसङ्ख्यान् निदिदेश विशांपतिः ॥ २७० ॥ गत्वा क्रमात् ते सन्नद्धा नृपाः पञ्चाननात् ततः । तान् शालिक्षेत्रिणोऽरक्षन् गोभ्यः क्षेत्राणि गोपवत् ॥२७१॥ सावहित्थमथाऽऽस्थानीमास्थाय पृथिवीपतिः । इत्यूचेऽमात्य सेनानी-सामन्तादीन् सभासदः ॥ २७२ ॥ अधुना नृप-सेनानीप्रभृतीनां महाभुजः । कुमारः कश्चिदप्यस्ति किमसामान्यविक्रमः? ॥२७३ ॥ तेऽप्यूचुर्देव ! तेजस्वी सति कस्तिग्मतेजसि ? । प्रभञ्जने क ओजस्वी? रंहस्वी को गरुत्मति ? ॥२७४ ॥ को गौरवी मेरुगिरौ ? गम्भीरः कश्च सागरे ? । विक्रमाक्रान्तविक्रान्ते त्वयि को नाम विक्रमी? ॥२७५ ॥ ॥यग्मम ॥ १ अन्तकः-यमः, अन्तकःविनाशकारी। राज्ञेति सा । - यो हन्ता स तवापि हि । २ उद्वसम्-निर्जनम्, भाषायाम् 'उज्जड' इति । नाक्रमेण पृथिवीपतीन् । स षोडश सहस्राणि निदि" संबृ०॥३ पञ्चाननः सिंह: । ४ अवहित्था आकारगोपनम् । ५ तिग्मतेजाः सूर्य : प्रभञ्जन: वायुः । रंहस्वी वेगवान् । गरुत्मान् गरुड: ०"स्वी जवी को वा गरु। 28282828282828282828282828 त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम्। ॥२१॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy