SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥११॥ चतुर्थं पर्व प्रथमः सर्गः श्रेयांसजिनचरितम् । 1282828282828282828282828286 विशाखनन्दी मध्येऽस्तीत्युदित्वा वेत्रपाणिना । वारितः स तथैवाऽस्थानमर्यादा-स्थामवारिधिः ॥१३१ ॥ दध्यौ चैवं विश्वभूतिस्तदाऽहममुतो वनात् । वनद्विप इवाऽऽकृष्टश्छद्मना ही! करोमि किम् ? ॥१३२॥ एवं कुमारः कुपितः कपित्थं फलमालिनम् । मुष्टिना ताडयामास दन्तेनेव मतङ्गजः ॥१३३ ॥ कपित्थैः पातितैश्छन्नां परितस्तदधोभुवम् । प्रदर्शयन् विश्वभूतिस्तमूचे वेत्रधारिणम् ॥१३४ ॥ इत्थारं पातयामि सर्वेषां वः शिरांस्यपि । यदि ज्यायसि मे ताते भक्तिर्न ह्यन्तरा भवेत् ॥१३५ ॥ यदर्थं वञ्चनोपाय एवं हन्त ! प्रवर्तते । तदलं मम तैर्भोगैर्भीषणैर्भोगिभोगवत् ॥१३६ ॥ एवमुक्त्वा विश्वभूतिर्विभूतिं तृणवज्जहौ । सम्भूतमुनिपादान्ते गत्वा च व्रतमाददे ॥१३७ ॥ तच्च श्रुत्वा विश्वनन्दी सान्तःपुरपरिच्छदः । सहितो युवराजेन स्वयं तत्र समाययौ ॥१३८ । सूरिपादान् नमस्कृत्य विश्वभूतिमुपेत्य च । विश्वनन्दी निरानन्दः सगद्गदमदोऽवदत् ॥१३९ ॥ अस्मानापृच्छ्य सर्वं त्वमकार्षीर्वत्स ! सर्वदा । सहसा कृतवानेतत् किमस्मद्भाग्यसङ्ख्यात् ? ॥१४० ॥ त्वय्याशा राज्यधरणे ताताऽस्माकं सदैव हि । अकाण्डे किमभाङ्क्षीस्तां त्वं त्राता व्यसनेषु नः ॥१४१॥ मुञ्चाऽद्यापि व्रतं वत्स ! भुक्ष्व भोगान् यदृच्छया । रमस्व स्वरमुद्याने प्राग्वत् पुष्पकरण्डके ॥१४२ ॥ विश्वभूतिरथावोचदलं मे भोगसम्पदा । सुखं वैषयिकमिदं वस्तुतो दुःखमेव हि ॥१४३ ॥ 888888888888888888888888888 त्रिपृष्ठवासु देव-अचलबलदेवादीणां चरितम्। ॥ ११ ॥ १ वेत्रपाणि:- द्वारपालः । २ मर्यादायाः स्थाम्न:- पराक्रमस्य च समुद्र: । ३ फलशोभितं कपित्थवृक्षम्, भाषायाम् 'कपित्थ' इति 'कोर्छ। ४ भोगी-सर्पः भोग:- फणा । ५ भग्नां चकार । ६ विलासं कुरु ।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy