SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३८॥ मासान्ते च मार्गशुद्धदशम्यां पौष्णगे विद्यौ । समं तैर्मुनिभिः स्वामी जगाम पदमव्ययम् ।। ३८४ ।। कौमारराज्यचक्रित्वव्रतेषु समभागकम् । आयुश्चतुरशीत्यब्दसहस्राण्यभवत् प्रभोः ।।३८५ ।। वर्षकोटिसहस्रोने पल्यतुर्याशके गते । श्रीकुन्थुमोक्षान्मोक्षोऽभूच्छीमतोऽरजिनेशितुः ।। ३८६ ।। तत्रारनाथस्य मुनीश्वरैस्तैः शिवं सहोपेयुष एत्य भक्त्या । शरीरसंस्कारपुरस्सरं ते निर्वाणकल्याणमकार्षुरिन्द्राः ।।३८७ ।। षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथजिनचरितम् । जिननिर्वाणम् । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि श्रीअरनाथवर्णनो नाम द्वितीयः सर्गः । SARANASASARSA ॥३८॥ १ पल्योपमस्य चतुर्थाशे गते सति । २ प्राप्तस्य ।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy