SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१५॥ षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथजिनचरितम् । क्रीडन्नागरनारीणां केशपाशावलोकनात् । ह्रीतैरिवोन्मुक्तबहर्बर्हिणैः शरणीकृतम् ॥ ५१ ।। पुन्नागकुसुमामोदप्रमोदितमधुव्रतम् । कर्कन्धूनागरंगीणां फलैः पिञ्जरिताम्बरम् ।। ५२ ॥ लवलीफलिनीकुन्दमुचकुन्दाग्रकुड्मलैः । समन्ततः शोभमानं हेमन्तहसितैरिव ।। ५३ ।। रजोभी रोध्रपुष्पाणां निर्मलीकृतदिङ्मुखम् । प्रविवेश तदुद्यानं नन्द्यावर्तध्वजो जिनः ।। ५४ ।। ॥पञ्चभिः कुलकम् ।। वैजयन्त्याः समुत्तीर्य मार्गस्यैकादशीदिने । शुक्ले पौष्णगते चेन्दावह्नो भागे च पश्चिमे ।। ५५ ।। समं राजसहस्रेण षष्ठेन प्राव्रजत् प्रभुः । मनःपर्ययसंज्ञं च तदैव ज्ञानमासदत् ।। ५६ ।। पुरे राजपुरे सद्मन्यपराजितभूपतेः । चक्रे स्वामी द्वितीयेऽह्नि परमान्नेन पारणम् ।। ५७ ।। अमरैर्विदधे तत्र वसुधारादिपञ्चकम् । रत्नपीठं तेन राज्ञा स्वामिपादपदे पुनः ।। ५८ ।। अनासीनोऽशयानश्च विविधाभिग्रहः प्रभुः । छद्मस्थस्त्रीणि वर्षाणि विजहार वसुन्धराम् ।। ५९ ।। अन्येधुर्विहरन्नागात् सहस्राम्रवणं पुनः । सहकारतरोर्मूले चास्थात्प्रतिमया प्रभुः ॥६० ॥ कार्तिकशुक्लद्वादश्यां शशाङ्के रेवतीगते। उत्पेदे केवलं तत्र घातिकर्मक्षयात् प्रभोः ।।६१ ॥ सद्यश्च देवैः समवसरणं तत्र निर्ममे । तत्र द्वारेण पूर्वेण प्रविवेश जगद्गुरुः ।। ६२ ।। चैत्यद्वं तत्र षष्ट्यग्रकार्मुकत्रिशतोन्नतम् । प्रदक्षिणीकृत्य नमस्तीर्थायेत्यवदद्विभुः ॥६३ ॥ १ लज्जितैरिव ईदृशैर्मुक्तपिच्छैर्मयूरैः शरणीकृतं वनम् । हेमन्ततॊ मयूराः पिच्छानि त्यजन्तीति स्वभावोक्तिः । २ मधुव्रता भ्रमराः । ३ हेमन्ताह स्यैरिव । ४ ध्वजश्चिह्नम् लाञ्छनम् । ५ मार्गशीर्षस्य । ६ रेवत्यां गते । दीक्षा केवलज्ञानं च। |॥१५॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy