SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते 1198 11 व्याघ्रभीतैरिवार्चिष्मान्नैर्नायविधुरैश्चिरात् । तीर्थनाथ त्वमस्माभिर्नाथः प्राप्तोऽसि सम्प्रति ॥ ३८ ॥ ॥ त्रिभिर्विशेषकम् ॥ भवन्तं नाथमासाद्य सुरासुरनरा अमी । स्वस्थानेभ्य आगच्छन्त्यमान्त इव हर्षतः ।। ३९ ।। भवतो नाथ नाथामि न खल्वन्यत् किमप्यहम् । नाथामि किंत्विदं मे त्वं नाथो भूया भवे भवे ॥ ४० ॥ स्तुत्वेतीशं गृहीत्वा च गत्वा चेर्भपुरे पुरे । सौधर्मवासवो देवीस्वामिन्याः पार्श्वतोऽमुचत् ।। ४१ ।। राजा सुदर्शनोऽकार्षीत् सूनोर्जन्ममहोत्सवम् । अर इत्यभिधानं च देव्याः स्वप्नेऽरदेर्शनात् ॥ ४२ ॥ सुराङ्गनाभिर्धात्रीभिः सवयोभूय चामरैः । क्रीड्यमानः क्रीडनकैः क्रमेण ववृधे प्रभुः ।। ४३ ।। समये राजकन्याश्च त्रिंशद्धन्वसमुन्नतः । अरनाथ उपायंस्त पितृशासनगौरवात् ।। ४४ ।। जन्मतोऽब्दसहस्राणां गतायामेकविंशतौ । पित्राज्ञया राज्यधुरां दधार परमेश्वरः ।। ४५ ।। प्रभोर्मण्डलिकत्वेऽपि काले तावत्यपीयुषि । अस्त्रागारे समुत्पेदे चक्ररनं नभश्चरम् ॥ ४६ ॥ त्रयोदशभिरन्यैश्च युतो रत्नैररप्रभुः । चक्रानुगश्चतुर्वर्षशत्या भरतमन्वशात् ।। ४७ ।। तावत्येव गते काले स्वामिनश्चक्रिणः सतः । तीर्थं प्रवर्तयेत्यूचेऽभ्येत्य लोकान्तिकामरैः ॥ ४८ ॥ दानं दत्त्वाब्दिकं राज्यं त्वरविन्दसुताय सः । वैजयन्त्या शिबिकया सहस्राम्रवणं ययौ ।। ४९ । वाचंयमैरिव पिकैस्तूष्णीकैराश्रितद्रुमम् । कृष्णेक्षुवाटगोपीनां गीतिभिः स्खलिताध्वगम् ।। ५० ।। २१ अग्निं दृष्ट्वा व्याघ्नः पालयत इति प्रसिद्धिः । २ नाथराहित्येन विधुरैः । ३ याञ्चामि । ४ हस्तिनापुरे । ५ अरश्चक्रधारा । ६ मित्रीभूय । ७ गते सति । ८ मुनिभिरिव । ९ स्खलिताः पान्था यस्मिंस्तत् । षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथ चरितम् । विवाहो राज्यपालनं दिग्वि जयश्च । 119811
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy