SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका RASARHAR पुरुषचरिते षष्ठं पर्व प्रथमः सर्गः श्रीकुन्थुस्वामिचरितम् । IR॥ कृष्टिमन्त्र इव श्रीणां भेदमन्त्र इव द्विषाम् । रक्षामन्त्र इवावन्यास्तस्य रेजे धनुर्ध्वनिः ।।८ ॥ धर्मायैव शशासोर्वी न पुनविणाय सः । सर्वदा धर्मनिष्ठानां फलं तेद्ध्यानुषङ्गिकम् ॥ ९ ॥ अनासक्त्योपभुआनो भोगान् योगीव भोजनम् । किंचिदप्यतिचक्राम कालं तत्त्वविदग्रणीः ।। १०॥ वेलामब्धेरिवान्येधुर्वैराग्यमधिकं दधत् । संवराचार्यपादान्ते गत्वा दीक्षा स आददे ।। ११ ॥ व्रतं प्रपालयंस्तीव्रमर्हदाराधनादिभिः । स्थानकैरर्जयामास तीर्थकृन्नाम कर्म सः ॥ १२ ॥ स मृत्वा कालयोगेन सम्यग्दृष्टिः समाहितः । देवो विमाने सर्वार्थसिद्धनामन्यजायत ।। १३ ॥ इतश्च जम्बूद्वीपस्य द्वीपस्यात्रैव भारते । क्षेत्रेऽस्ति हास्तिनपुरमिति ख्यातं महापुरम् ।। १४ ।। तत्र चैत्येषु विशदपताकाव्यपदेशतः । नित्यं प्रमुदितो धर्म इव नृत्यति निर्भरम् ।। १५ ।। तद्गृहेष्वभितो रत्नबद्धप्राङ्गणभूमिषु । नामाप्यभूत् कर्दमस्य केवलं यक्षकर्दमे ।। १६ ।। तद्वप्रे रत्नघटिते स्वैरेव प्रतिबिम्बितैः । परेमबुद्ध्या गन्धेभा दन्तघातान् वितन्वते ।। १७ ॥ नृपौकस्सु जनौकस्सु गोपुरेष्वपरत्र च । तत्सर्वमार्हतैर्बिम्बैयाप्तं व्योम ग्रहैरिव ॥१८॥ तेजसाभिनवः सूरः शूरो नाम महीपतिः । बभूव तस्मिन्नलकापुर्यामिव धनेश्वरः ॥ १९ ॥ द्वैतीयकोऽन्तरात्मेव हृदि तस्यावसत् सदा । धर्म एवार्थकामौ तु बहिःस्थौ बहिरात्मवत् ।। २० ॥ प्रतापाक्रान्तदिक्कस्य तस्य शस्त्राणि जज्ञिरे । दोष्णोर्विभूषणायैव केयूरकटकादिवत् ॥ २१ ॥ न चुकोप स कस्मैचिज्जुगोप च महीमिमाम् । विनापि तीव्रतां विश्वं प्रकाशयति चन्द्रमाः ।। २२ ॥ १ वशीकरणमन्त्रः । २ द्रविणम् । ३ आनुषङ्गिकं अवान्तरफलम् । ४ अन्यगजशङ्कया । ५ सूर्यरूप इत्यर्थः । हास्तिनपुरेशूरनृपः । ASHRSSRAE ||२||
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy