SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका विहरन्तौ पुरग्रामारण्यादिष्वनवस्थितौ । गमयामासतुः प्राज्यं कालमेकाहवत्सुखम् ॥२२५ ॥ तत ईषत्वाग्भाराख्यं गिरिमारुह्य तौ मुनी । प्रपेदाते अनशनं पादपोपगमाभिधम् ॥ २२६ ॥ आयुःक्षये वपुरपास्य महामुनीन्द्रौ ग्रैवेयकेऽथ परमर्द्धिपदे तृतीये । सद्योऽहमिन्द्रपदमद्भुतमाप्य पञ्चविंश्यर्णवोपममितस्थिति तस्थतुस्तौ ॥२२७ ॥ पुरुषचरिते पञ्चमं पर्व तृतीयः सर्गः श्रीशान्तिनाथजिनचरितम् । ॥८४॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये | पञ्चमे पर्वणि श्रीशान्तिनाथदेवीयाष्टमनवमभववर्णनो नाम तृतीयः सर्गः । प्रैवेयके उत्पत्तिः । ॥८४॥ १ एकदिनवत् ।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy