SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥६७॥ तं च चालयितुं ध्यानान्नाशकत् स मनागपि । किं कम्पते क्वचिच्छैलो दन्तघातेन दन्तिनः ।। ४१९ ॥ वीक्षापन्नो जगामाथ सोऽसुरो मलिनाननः । ध्यानं च पारयामास मेघनादमहामुनिः ।। ४२० ॥ उपसर्गपरीषहैरकम्प्रः स तपस्तीव्रतरं चिरं चरित्वा । अन्तेऽनशनं विधाय मृत्वाच्युतसामानिकदेवेभूयमाप ।। ४२१ ।। | इत्याचार्य श्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये पञ्चमे पर्वणि श्रीशान्तिनाथदेवीयषष्ठसप्तमभववर्णनो नाम द्वितीयः सर्गः । १ विस्मयं प्राप्तः । २ देवभूयं देवत्वं । पञ्चमं पर्व द्वितीयः सर्गः श्री शान्तिनाथजिन चरितम् । अनन्तवीर्य जीवस्य अच्युते उत्पत्तिः । १६७ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy