SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥६६॥ सुचिरं स तपस्तेपे सहमानः परीषहान् । अन्ते चानशनं कृत्वा विपद्येन्द्रोऽच्युतेऽभवत् ।। ४०५ ।। अनन्तवीर्यजीवोऽपि भुक्त्वा दुष्कर्मणां फलम् । निर्ययौ नरकाच्छुद्धः स्वर्णधातुरिवानलात् ॥ ४०६ ॥ सोऽस्यैव जम्बूद्वीपस्य क्षेत्रे भरतनामनि । वैताढ्यस्योत्तरश्रेण्यां पुरे गगनवल्लभे ।। ४०७ ।। विद्याधरपतेर्मेघवाहनस्य महात्मनः । जायायां मेघमालिन्यां मेघनादः सुतोऽभवत् ॥ ४०८ ॥ ॥ युग्मम् ॥ क्रमेण यौवनं प्राप्तं तं राज्ये मेघवाहनः । निवेश्य परलोकाय निजकार्यमसाधयत् ॥ ४०९ ॥ उभयोरपि वैताढ्य श्रेण्योरधिपतिः क्रमात् । स बभूवैकतेजस्वी द्यावाभूम्योरिवार्यमा ॥ ४१० ॥ दशोत्तरं देशशतं विभज्य तनुजन्मनाम् । दत्वान्येद्युर्मन्दराद्रिं सोऽगात् प्रज्ञप्तिविद्यया ॥ ४११ ।। तत्रान्तर्नन्दनवनं सिद्धचैत्येऽर्चनं व्यधात् । तदा तत्रावतेरुश्च त्रिदशाः कल्पवासिनः ।। ४१२ ।। प्राग्भवभ्रातृसौहार्दादच्युतेन्द्रो विलोक्य तम् । प्राबोधयद्गुरुरिव संसारस्त्यज्यतामिति ।। ४१३ ।। तदामरगुरुर्नाम मुनीन्द्रः समुपाययौ । विद्याधरपतेस्तस्य स्वार्थसिद्धिरिवाङ्गवान् ।। ४१४ ।। तत्पादमूले जग्राह मेघनादस्ततो व्रतम् । अपालयच्चाप्रमत्तस्तपो नियमपूर्वकम् ॥ ४१५ ।। सोऽपरेद्युरथारुह्य गिरिं नन्दनपर्वतम् । ध्यानी तस्थौ समालम्ब्य प्रतिमामेकरात्रिकीम् ॥ ४१६ ॥ तथास्थितं च प्राग्जन्मवैर्यश्वग्रीवनन्दनः । भवं भ्रान्त्वा चिरं दैत्यजन्म प्राप्तो ददर्श तम् ॥ ४१७ ॥ प्राग्वैरादुपसर्गान् स क्रुद्धस्तस्य महामुनेः । चक्रे निसर्गधीरस्य महाद्रोरिव कासरः ।। ४१८ ।। १ सूर्यः । २ पुत्राणाम् । ३ पूर्वजन्मशत्रुः । ४ महिषो महावृक्षस्येव । *** पञ्चमं पर्व द्वितीयः सर्गः श्री शान्ति | नाथजिन|चरितम् । अनन्तवीर्य जीवस्य अच्युते उत्पत्तिः । ॥ ६६ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy