SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥४७॥ तालुकण्ठोष्ठशोषेण चलनेत्रनिरीक्षणैः । करकम्पैः स्वरभेदैर्वैवर्ण्योष्मजलोक्षणैः ।। १३६ ।। प्रेतादिविकृतालोकतत्स्वरश्रवणादिजैः । अनीयत त्रासदशां क्षणं क्वापि सभाजनः ।। १३७ ।। ॥ युग्मम् ॥ अङ्गसंकोचल्लासनासामुखविकूणनैः । निष्ठीवनैरोष्ठदलमोटनप्रमुखैरपि ॥ १३८ ॥ पूतिवांतिव्रणकृमिप्रेक्षणश्रवणादिजैः । नितान्तमघृणीयन्त क्षणं सामाजिकाः क्वचित् ।। १३९ ।। ॥ युग्मम् ॥ विस्तारणैर्लोचनानां निर्निमेषनिरीक्षणैः । स्वेदाश्रुपुलकोद्भेदैः साधुवादादिकैरपि ।। १४० ॥ दिव्यालोकेप्सितप्राप्तीन्द्रजालप्रेक्षणादिजैः । विस्माय्यन्ते स्म सहसा क्वचनापि सभासदः ।। १४१ ।। ॥ युग्मम् ॥ मूलोत्तरगुणध्यानैरध्यात्मग्रन्थचिन्तनैः । सद्गुरूपासनैर्देवपूजाद्यैरितरैरपि ॥। १४२ ।। वैराग्यसंसारभयतत्त्वज्ञानादिजन्मभिः । शममीयुः क्वचिदपि विषयास्वादगृध्नवः ॥ १४३ ॥ युग्मम् ॥ यथा यथाभ्यनीयन्त रसाः सर्वे कुशीलवैः । सामाजिकजनः सर्वस्तन्मयोऽभूत्तथा तथा ॥ १४४ ॥ वाचिकाद्यैरभिनयैर्यथावदुपपातितैः । अलक्ष्यन्ताभिनेतारोऽप्यभिनेया इवागताः ।। १४५ ।। तं नाटकविधि प्रेक्ष्य नृपः प्रेक्षावदग्रणीः । संसाररत्नभूतं तु चेटीद्वयममन्यत ।। १४६ ।। अथ नाटकशिक्षायै मायाचेट्योस्तयोर्नृपः । पुत्रीं समर्पयामास नामतः कनकश्रियम् ॥ १४७ ॥ १ हल्लासः हृदयस्य खेदः । २ पूतिर्दुर्गन्धिः । ३ विषयास्वादलोलुपाः । ४ नटैः । पञ्चमं पर्व द्वितीयः सर्गः श्री शान्तिनाथ जन चरितम् । कनकश्री हरणम् । ॥ ४७ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy