SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते पञ्चमं पर्व द्वितीयः . सर्गः श्रीशान्तिनाथजिनचरितम् । I४५॥ रमणीयस्य विजयस्यार्धेऽत्र वसुधाभुजः । न लश्यन्ति भवतः शासनं दुष्टशासन ॥ ११३ ।। ॥युग्मम् ॥ विशेषतोऽपराजितानन्तवीर्यो नतौ त्वयि । सदा धत्तस्तवैवाज्ञां किरीटमिव मूर्धनि ।। ११४ ।। इमे च ते बर्बरिका किरात्यौ नाम चेटिके । नटीरत्ने प्राभृते ते ताभ्यां सद्यो ममार्पिते ॥ ११५ ।। दमितारिश्च ते चेट्यावपश्यत् सौम्यया शा । गुणः श्रुतो जनश्रुत्याप्यनुरागाय तद्विदाम् ।। ११६ ।। दमितारिरथादिक्षन्नाटकाभिनयाय ते । अपूर्वस्य दिदृक्षा हि कालक्षेपं क्षमेत न ।। ११७ ॥ ततश्च ते नटीपात्रे रंगे विविशतुः क्षणात् । प्रत्याहारादिकैरङ्गैः पूर्वरंगं च चक्रतुः ॥११८ ।। रंगाचार्यो रंगपूजां कुसुमाञ्जलिभिर्व्यधात् । यथादिशं न्यषीदच्च गायन्यादिपरिच्छदः ।। ११९ ।। नान्दीपाठं नटश्चके नान्दीवादनपूर्वकम् । प्रस्तावनामङ्गयुक्तां नान्द्यन्तेऽभिनिनाय च ।। १२० ॥ विचित्रनेपथ्यधरो नेपथ्ये गायनीजनः । जगौ च जातिरागाद्यां पात्रप्रावेशिकां ध्रुवाम् ।। १२१ ।। प्रकृत्यवस्थासंध्यङ्गसन्धिसम्बन्धबन्धुरम् । प्रचक्रमेऽथाभिनेतुं नाटकं रससागरम् ।। १२२ ।। संप्रयोगैरथैकान्तसुखपीयूषसिन्धुभिः । विप्रयोगैरपि तत्तद्दःखावस्थानिबन्धनैः ॥ १२३ ।। तत्तत्सट्टनोपायैरपायपरिहारतः । क्वाप्यभूत् स्मरसाम्राज्यसन्धिविग्रहकल्पनम् ।। १२४ ।। ॥युग्मम् ॥ तुंदिलैर्दन्तुरैः खः कुब्जैश्चिपिटनासिकैः । विकीर्णकेशैः खल्वाटैः काणैर्व्यङ्गैरथापरैः ।। १२५ ॥ १ गायकादिपरिच्छदः । २ गीतिम् । ३ बृहत्कुक्षिभिः । ४ अकेशमस्तकैः । कनकभी हरणम् । ॥ ४५ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy