SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ।। १४१ ।।। ¡EDERERERERERERERERERERERERY: अर्हद्भक्तिप्रभृतीनि स्थानकानि परामृशन् । सुधीरुपार्जयामास तीर्थकृन्नाम कर्म सः ॥ १३ ॥ काले च कृत्वाऽनशनं स विपद्य समाहितः । विमाने वैजयन्ताख्ये महद्धिरमरोऽभवत् ॥ १४ ॥ इतश्च जम्बूद्वीपेऽस्मिन्नस्मिन् वर्षे च भारते । अस्ति रत्नपुरं नाम तत्तद्रत्नाकरः पुरम् ॥ १५ ॥ पार्श्वयो रत्नसोपानरश्मिजालैर्मिथो युतैः । सेतुबुद्धा इवाभान्ति तत्रोपवनदीर्घिकाः ॥ १६ ॥ सार्हच्चैत्यानि हैमानि सादर्शानि पदे पदे । तत्राख्यान्ति गृहाण्येव त्रिपुमर्थी सदोद्यताम् ॥ १७ ॥ तस्मिन् मरकतैर्बद्धा शोभते मार्गभूर्निशि । प्रतिबिम्बितनक्षत्रा मुक्तास्वस्तिकभागिव ॥ १८ ॥ तत्रौकोनागदन्तानां कण्ठेष्विभ्यवधूजनैः । हाराः प्रलम्बिता यान्ति कण्ठाभरणरूपताम् ॥ १९ ॥ शीतमुद्यानवापीभिर्घर्मं हर्म्यमहानसैः । वर्षां गजमदैर्बिभ्रत् तत्कालत्रयभागिव ॥ २० ॥ तत्रासीन्नृपतिर्भानुर्भानुमानिव तेजसा । वैरिकक्षबृहद्भानुर्भानुच्चैरमलैर्गुणैः ॥ २१ ॥ परिमातुमलम्भूष्णुर्मा भूदपि बृहस्पतिः । तांस्तांस्तरङ्गिणीनाथतरङ्गानिव तद्गुणान् ॥ २२ ॥ एकेन तेनात्तकरा नापश्यदपरं पतिम् । भूरियं कुलजातेव ललना शीलशालिनी । २३ ॥ श्रियं स्वभावचपलां संयम्य सुदृढैर्गुणैः । स्वदोः स्तम्भे स्थिरीचक्रे स वारणवधूमिव ॥ २४ ॥ प्रौढप्रतापो मार्तण्ड इव प्रत्यर्थिभूभुजाम् । संजहार स तेजांसि प्रदीपानामिवाभितः ॥ २५ ॥ विजेतुकामो नृपतीनध्यारोपयति स्म सः । न भ्रूलतामप्यनिके किं पुनः कार्मुके गुणम् ॥ २६ ॥ १ समाधिमान्। २ रत्नमयपङिक्तनां किरणैर्बद्धसेतुका इव वाप्यः शोभन्तेइत्यर्थः । ३ नागदन्ताः दन्तकाः 'खुंटी' इति भाषायाम् । ४ वै एव कक्षास्तेभ्यः बृहद्धानुरग्निरिव, भान् शोभमानः । ५ आत्तो गृहीतो हस्तो ऽन्यत्र षष्ठांशभागो यस्याः सा । ६ हस्तिनीपक्षे रज्जुभिः । ७ भाले । FRERERERERERE GREREREDERER चतुर्थं पर्व पञ्चमः सर्गः श्रीधर्मनाथजिनचरितम् । रत्नपुरम् । ॥ १४१ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy