SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि चतुर्थं पर्व द्वितीयः सर्गः शलाकापुरुषचरिते ॥१२॥ श्रीवासु पूज्यचरितम्। 28R8RXR8R8RXRXR888888888888 भूयो नत्वा जगन्नाथं गिरा भक्तिसनाथया । स्तोतुमारेभिरे शक्र-द्विपृष्ठ-विजयास्ततः ॥ २९८ ॥ नितान्तभीषणमितः प्रसृतं मोहदुर्दिनम् । प्रतिक्षणमितश्चाशा वेला इव नवा नवा : ॥ २९९ ॥ महायाद इवेतश्च दुर्वारो मकरध्वजः । इतश्च विषयाः पापाः प्रौढा दुष्पवना इव ॥३००॥ इतः कषायाः क्रोधाद्या महावर्ता इवोल्बणाः । राग-द्वेषादयश्चेतो नगदन्ता इवोत्कटाः ॥३०१॥ महोर्मय इवेतश्च नानादुःखपरम्पराः । इतश्चात-रौद्रध्यानमौर्वानल इवोच्चकैः ॥३०२॥ इतश्च ममता वेत्रवल्लीव स्खलनाऽऽस्पदम् । इतश्च व्याधयोऽनल्पा नक्रस्तोमा इवोद्धताः ॥३०२ अस्मिन्नपारे संसारे पारावारेऽतिदारुणे । पतितानुद्धर चिरात् प्राणिनः परमेश्वर ! ॥३०४॥ परेषामुपकाराय केवलज्ञानदर्शने । तवेमे त्रिजगन्नाथ ! तरोः पुष्प-फले इव ॥३०५॥ कृतार्थमद्य मे जन्म कृतार्थो विभवोऽद्य मे । कर्तुं लेभे मयाऽयं यत् त्वत्सपर्यामहोत्सवः ॥३०६ ॥ स्तुत्वेति तूष्णीं प्राप्तेषु सुरेन्द्रोपेन्द्र-सीरिषु । श्रीवासुपूज्यो भगवानारेभे देशनामिति ॥ ३०७ ॥ संसारसागरेऽमुष्मिन् शमिलायुगयोगवत् । कथञ्चित् प्राप्य मानुष्यं भाव्यं धर्मपरैनरैः ॥ ३०८ ॥ स्वाख्यातः खलु धर्मोऽयं सर्वैरपि जिनोत्तमैः । यं समालम्बमानो हि न मज्जेद् भवसागरे ॥३०९ ॥ संयमः सूनृतं शौचं ब्रह्माकिञ्चनता तपः । क्षान्तिर्मार्दवमृजुता मुक्तिश्च दशधा स तु ॥ ३१०॥ धर्मप्रभावतः कल्पद्रुमाद्या ददतीप्सितम् । गोचरेऽपि न ते यत् स्युरधर्माधिष्ठितात्मनाम् ॥ ३११ ॥ १ और्वानलः वडवानलः । २ भाषायाम्- 'नेतरनी वेल'। ३ नक्र: हिंस्र जलचरविशेषः । ४ सपर्या-पूजा। ५ भाषायाम् -'समेल' या बलीवर्दयोक्त्रयोजने उपयुज्यते । ६ सु-सृष्ट प्रकारेण, आख्यातः कथितः-स्वाख्यातः । 0288888888888888888888888888 श्रीवासुपूज्यजिनस्य देवताकृतस्तुतिः । श्रीवासुपूज्य जिनस्य धर्म देशना। ॥९२॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy