SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ ८६ ॥ FREDEREREDERERERERERERERERE नीलपीताम्बरधरौ तौ ताल-गरुडध्वजौ । मेनाते तारकस्याज्ञां बालावपि च न क्वचित् ॥ २१६ ॥ आज्ञातिक्रमदोर्वीर्याधृष्यत्वादिकमेतयो: । दृष्ट्वा गत्वा तारकाय स्पेशः स्पष्टमदोऽवदत् ॥ २१७ ॥ देव ! द्वारवतीभर्तुस्तनयावतिदुर्मदौ । आज्ञां तव न मन्येते वाय्वग्नी इव तौ युतौ ॥ २९८ ॥ कौशलं सर्वशस्त्रेषु विद्यानामपि सिद्धय: । उदपद्यन्त दोर्दण्डस्थामालङ्करणं तयोः ॥ २१९ ॥ न चैतौ प्रतिभासेते देव ! त्वां प्रति शोभनौ । अतः परं यदुचितं तदाचर चरोऽस्म्यहम् ॥ २२० ॥ तारकः कोपतरलः प्रस्फुरन्नेत्रतारकः । आदिक्षदिति सेनान्यमसामान्यपराक्रमम् ॥ २२१ ॥ सर्वात्मनाऽपि सज्जित्वा पुरस्ताद् भट ! वादय । प्रयाणभम्भामद्यैव सामन्ताह्वानदूतिकाम् ॥ २२२ ॥ निहन्तव्यः सपुत्रोऽपि जिह्यधर्ब्रह्मभूपतिः । संजायते व्याधिरिव द्विषन् विषमुपेक्षितः ॥ २२३ ॥ अथैवं सचिवोऽवोचत् सम्यग्देवाऽवधारय । अद्य यावत् स सामन्तः पत्तिर्वा ब्रह्मभूपतिः ॥ २२४ ॥ विना मिषैमकाण्डेऽपि यात्रा तं प्रति नोचिता । एवं ह्यन्यप्रकृतीनामपि शङ्काऽऽस्पदं भवेत् ॥ २२५ ॥ साशङ्के न हि विश्वासो विश्वासेन विना पुनः । मन्त्रादेशादिकं नैव तद्विना स्वामिताऽपि का ? ॥ २२६ ॥ कश्चिदुद्भाव्यतां तस्यापराधो व्यपदेशतः । सुलभः स हि दृप्तस्य तस्य पुत्रद्वयौजसः ॥ २२७ ॥ प्राणेभ्यो वल्लभभूतान् करिणस्तुरगांश्च सः । याच्योऽन्यानि च रत्नानि प्रेष्य संदेशहारकम् ॥ २२८ ॥ १ दूतः । २ जिह्मम्-वक्रम् । ३ विमित्तम् । ४ प्रकृतवयः प्रधानादिराजमण्डलम् प्रजाश्च । ५ आशङ्कायुक्ते । ६ मन्त्रः- मन्त्रणाः आदेश: वाज्ञा । ७ निमित्ततः । ८ दूतम् । CREDEREREREREREREREREDERERE चतुर्थं पर्व द्वितीय: सर्गः श्रीवासुपूज्य - चरितम् । द्विपृष्ठ विजय तारक चरितम् । ॥ ८६ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy