SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ चतुर्थं पर्व द्वितीयः त्रिषष्टिशलाकापुरुषचरिते ॥७६ ॥ सर्गः श्रीवासुपूज्यचरितम् । 282828282828282828282828282 निष्कलङ्काः सत्यसंधा नित्यं धर्मेऽनुरागिणः । नरेन्द्राः खेचरेन्द्राश्च ये केचिदिह तेऽधुना ॥७९॥ तुभ्यं दातुं निजाः कन्या महाप्राभृतपाणिभिः । अश्रान्तं प्रेषितैर्दूतैः प्रार्थयन्ते कुमार ! नः ॥८॥ ॥चतुर्दशभिः कुलकम्॥ तेषामस्माकमप्युच्चैः पूर्यतां तन्मनोरथः । तव तत्कन्यकानां च विवाहोत्सवदर्शनात् ॥ ८१॥ गृह्यतां राज्यमप्येतत् कुलक्रमसमागतम् । वार्द्धकेऽस्माकमुचितं व्रतादानमतः परम् ॥८२ ॥ वासुपूज्यकुमारोऽपि व्याजहारेति सस्मितम् । भवतां युक्तमेवैतत् पुत्रप्रेमोचितं वचः ॥ ८३ ॥ परं संसारकान्तारे भ्रामंभ्राममसावहम् । सार्थवाहबलीवर्द इव खिन्नोऽस्मि संप्रति ॥ ८४ ॥ कुत्र कुत्र न वा देशे कुत्र कुत्र पुरे न वा । कुत्र कुत्र न वा ग्रामे कुत्र कुत्राकरे न वा ॥८५॥ कुत्र कुत्र न वाऽटव्यां कुत्र कुत्र गिरौ न वा । कुत्र कुत्र न वा नद्यां कुत्र कुत्र नदे न वा ॥८६॥ कुत्र कुत्र न वा द्वीपे कुत्र कुत्रार्णवे न वा । नानारूपपरावर्तेरनन्तकालमभ्रमम् ॥८७॥ एष छेत्स्यामि संसारं नानायोनिभ्रमास्पदम् । अलं कन्योद्वाहराज्यैः संसारतरुदोहदैः ॥८८॥ प्रव्रज्या-केवलज्ञान-निर्वाणगमनैरपि । जन्मनेवोत्सवो भावी तातस्य जगतोऽपि च ॥८९॥ वसुपूज्यनृपोऽप्येवमभ्यधात् साम्रलोचनः । भवन्तं हन्त ! जानामि संसारतरणोत्सुकम् ॥९०॥ इदं जन्म पारमिव भवाम्भोधेस्त्वमासदः । ज्ञातं तैस्तैर्महास्वप्नैस्तीर्थकृज्जन्मसूचकैः ॥९१॥ असंशयं त्वया तीर्ण एवैष भवसागरः । दीक्षा-केवल-निर्वाणोत्सवाश्च खलु भाविनः ॥९२ ॥ GAUR82828282828282828282828A कुमारस्य विवाहनिषेधः। ॥७६ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy