SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ।। ७५ ।। REDERERERERERERERERERERERY वसुपूज्य- जयादेव्यौ वात्सल्यादपरेऽहनि । इत्यूचाते वासुपूज्यं भवसौख्यपराङ्मुखम् ॥ ६५ ॥ जातेनापि त्वयाऽस्माकं जगतश्च मनोरथाः । पूर्णास्तथाऽपि वक्ष्यामः कस्तृप्येदमृतस्य हि ॥ ६६ ॥ मध्यदेशे वत्सदेशे गौडेषु मगधेषु च । कोसलेषु तोसलेषु तथा प्राग्ज्योतिषेष्वपि ॥ ६७ ॥ नेपालेषु विदेहेषु कलिङ्गेषूत्कलेषु च । पुण्ड्रेषु ताम्रलिप्तेषु मूलेषु मलयेष्वपि ॥ ६८ ॥ मुद्गरेषु मल्लवर्तेषु च ब्रह्मोत्तरेषु च । अपरेष्वपि देशेषु पूर्वाशाभूषणेष्वपि ॥ ६९ ॥ डाहलेषु दशार्णेषु विदर्भेष्वश्मकेषु च । कुन्तलेषु महाराष्ट्रेष्वन्ध्रेषु मुरलेषु च ॥ ७० ॥ क्रथ-कैशिक- सूर्पार-केरल-द्रमिलेषु च । पाण्ड्य - दण्डक चौडेषु नाशिक्य- कौङ्कणेषु च ॥ ७१ ॥ कौवेर-वानवासेषु कोल्लाद्रौ सिंहलेषु च । अपरेष्वपि देशेषु दक्षिणाशाविवर्तिषु ॥ ७२ ॥ अपरेष्वपि राष्ट्रेषु सुराष्ट्र-त्रिवणेषु च । दशेरकेष्वर्बुदेषु कच्छेष्वावर्तकेषु च ॥ ७३ ॥ तथा ब्राह्मणवाहेषु यवनेष्वथ सिन्धुषु । अपरेष्वपि राष्ट्रेषु पश्चिमामध्यवर्तिषु ॥ ७४ ॥ शक-केकय-वोक्ाण-हूण-वानायुजेषु च । पञ्चालेषु कुलूतेषु तथा कश्मीरकेष्वपि ॥ ७५ ॥ कम्बोजेषु वाल्हीकेषु जाङ्गलेषु कुरुष्वथ । कौबेरीवर्तिषु तथा मण्डलेष्वपरेष्वपि ॥ ७६ ॥ याम्यार्धभरतक्षेत्रसीमसेतुनिभे गिरौ । वैताढ्येऽप्युभयश्रेण्योर्नानाजनपदेषु च ॥ ७७ ॥ कुलीनाः कुतिनः शूरा महाकोशा यशस्विनः । चतुरङ्गबलोपेताः प्रजापालनविश्रुताः ॥ ७८ ॥ REDEREREREDEREREREDERERERE चतुर्थं द्वितीय: सर्गः श्रीवासुपूज्य चरितम् । वसुपूज्यनृपस्य विवाहार्थमाग्रहः । ॥ ७५ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy