SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ चतुर्थं पर्व प्रथमः त्रिषष्टिशलाकापुरुषचरिते ॥५२॥ सर्गः श्रेयांस जिन चरितम्। 28282828282828282828282828 बलो नामाग्रजोऽयं मे बलेन बलसूदनः । प्रतिमल्लो न यस्यास्ति त्रैलोक्ये कीदृशो भवान् ? ॥६६८॥ अलं सैन्यक्षयेणेति तवाप्यभिमतं यदि । गृहाणास्त्रं महाबाहो ! ममैवासि रणातिथिः ॥६६९ ॥ अस्त्वावयोर्द्वन्द्वयुद्धं पूर्यतां भुजकौतुकम् । सभ्यीभूयावतिष्ठन्तु सैनिका उभयोरपि ॥ ६७० ॥ तथेति प्रतिपेदानौ हयग्रीव-बलानुजौ । वारयामासतुः सैन्यान्याहवाद् वेत्रपाणिभिः ॥ ६७१ ॥ न्यस्यैकं लस्तके हस्तमपरं त्वटनीतटे । चक्रेऽधिज्यं हयग्रीवो यमभ्रूभीषणं धनुः ॥६७२ ॥ रणश्रीकेलिसंगीततन्त्रीमिव धनुर्गुणम् । पाणिना वादयामास मयूरग्रीवनन्दनः ॥६७३ ॥ शाङ्कमारोपयामास शाङ्गपाणिरपि क्षणात् । द्विषां विनाशपिशुनं निशामत्स्यमिवोद्गतम् ॥६७४ ॥ वज्रनिर्घोषवद् घोरं मृत्योश्चाह्वानमन्त्रकम् । द्विषां बलहरं विष्णुर्धन्वघोषमकारयत् ॥६७५ ॥ बाणधेर्बाणमाकृष्य करण्डादिव पन्नगम् । चापे संधाय चाकर्णं चकर्ष ह्यकन्धरः ॥६७६ ॥ कटाक्षमिव कालस्य कल्पान्ताग्नेः शिखामिव । भाभिर्व्वलन्तं तं बाणमुल्बणं प्रमुमोच सः ॥६७७॥ तमापतन्तं बाणेन सद्यो मुक्तेन केशवः । चिच्छेदाब्जलताच्छेदमविच्छेदपराक्रमः ॥ ६७८ ॥ प्रथमेनेव बाणेन लाघवादपरेण तु । हयग्रीवस्य धन्वाऽपि निचकर्ताचलानुजः ॥ ६७९ ॥ भूयो भूयो हयग्रीवो धनुर्यद् यदुपाददे । तत् तत् त्रिपृष्ठश्चिच्छेद तन्मनोरथवच्छरैः ॥६८०॥ * 'भूयेऽव०-1, "कहस्तके ।१ लस्तकम्-धनुर्मध्यम् । २ अटनी-धनुषः अग्रम् ॥३शृङ्गनिर्मितं धनुः शार्ङ्गम्० • धनुर्घोष' ४ भाप्रभा। "छेदेक्षुल' ।५ निचकर्त्त-चिच्छेद । 28282828282828282828282828 त्रिपृष्ठअचलचरितम्। ॥५२॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy