SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ चतुर्थं पर्व प्रथमः त्रिषष्टिशलाकापुरुषचरिते ॥४७॥ सर्गः श्रेयांसजिनचरितम्। 128282828282828282828282828 विकटोत्कटदन्तानि पृथुवक्षस्तटानि च । श्यामभीमानि रक्षांसि शृङ्गाणीवाञ्जनागिरे :॥६०६॥ लाङ्गललाङ्गलाऽऽपातस्फाटितक्षोणिमण्डलाः । मण्डलाग्रक्रियाकारिनखाः केसरिणोऽपि च ॥६०७ ॥ शुण्डादण्डैस्तुणपूललीलोल्लालितदन्तिनः । उत्पादकाश्च शरभा उच्छृङ्गा इव पर्वताः ॥६०८॥ पच्छैराच्छोटयन्तःक्ष्मां मोटयन्तो रदैर्द्रमान् । सिंहस्तम्बेरमाकारकरालाश्च वरालकाः॥६०९॥ अन्येऽपि द्वीपि-शार्दूल-वृर्षदंश-वृकादयः । क्रव्यादाः श्वापदास्तिर्यग्भूता इव निशाचराः ॥६१० ॥ ॥षड्भिः कुलकम्॥ कुर्वन्तो भीषणान् नादानाह्वयन्त इवान्तकम् । वरूथिनी त्रिपृष्ठस्य ते वेगादुपदुद्रुवुः ॥ ६११ ॥ अथ म्लानमुखाः सर्वे भग्नोत्साहाः क्षणादपि । एवं विचिन्तयामासुः प्राजापत्यस्य सैनिकाः ॥६१२ ॥ मार्गभ्रान्ता वयमिह परेतनगरे किमु । राक्षसानां किमावासे विन्ध्यस्थल्यां किमागताः ! ॥६१३॥ भूतान्येतानि सत्त्वानि क्रूराण्यश्वगलाऽज्ञया । संप्रहर्तुं सहाऽस्माभिः स्वस्थानेभ्यः किमाययुः ! ॥ ६१४ ॥ मन्ये कन्यानिमित्तो नः प्रलयोऽयमुपस्थितः । स्थितं नः पौरुषेणाऽद्य त्रिपृष्ठश्चेत् स्वयं जयी ॥६१५ ॥ एवं चिन्ताप्रपन्नेषु तेषु व्यापन्नबुद्विषु । पराङ्मुखीभवत्सूचे त्रिपृष्ठं वह्निजट्यदः ॥ ६१६ ॥ विद्याधराणां मायेयं न किञ्चित् पारमार्थिकम् । वेदम्यहं सर्पघर्षं हि सो जानाति नाऽपरः॥६१७॥ १ लाङ्गलम्-पुच्छम्, तद्रूपं लाङ्गलम्-हलम्, तस्य आपातः । २ मण्डलानम्-असि:-तरवारिः । ३ ऊर्ध्वपादाः । ४ मोटयन्तः- भाषायाम् 'मरडी नाखता'। ५ वृषदंशः-बिलाडः । *०पदा: स्वैरं तिर्यग्गता निशा० -1६ सेनाम्। ७ प्रेत-नगरे । ८ अश्वगल:-अश्वग्रीवः । ९ नष्टबुद्धिषु । १० पराङ् मुखीभवत्सु+ऊचे' इति विभागः । 128282828282828282828282828 त्रिपृष्ठअचल चरितम्। ॥४७॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy