SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका द्वितीयं पर्व द्वितीयः पुरुषचरिते सर्गः ॥३३॥ अजितसगरचरितम्। 282828282828282828282828282% तत्कालमवधिज्ञानाद्, युगपद् दिक्कुमारिकाः । विविदुर्विजयादेव्यां, तीर्थकृज्जन्म पावनम् ॥१४६ ॥ एवं च चिन्तयामासुर्जम्बूद्वीप इहैव हि । याम्य भारतवर्षार्धमध्यखण्डस्य मध्यतः ॥१४७ ॥ विनीतायां महापुर्यामिक्ष्वाकुकुलजन्मनः । विजयायां धर्मपल्यां, जितशत्रुमहीपतेः ॥१४८ ॥ एतस्यामवसर्पिण्यां, भगवानेष तीर्थकृत् । ज्ञानत्रयधरः श्रीमान्, द्वितीय उदपद्यत ॥१४९ ॥ विमृश्यैवं समुत्थायाऽऽसनेभ्यस्ता ससम्मदाः । ददुः पदानि सप्ताऽष्टान्युन्मुखं तीर्थकृद्दिशः ॥१५० ॥ पुरस्कृत्येव मनसा, नमस्कृत्य जिनेश्वरम् । शक्रस्तवेन ताः सर्वा, अवन्दन्तोरुभक्तयः ।। १५१ ॥ वलित्वा पुनरध्यास्य, रत्नसिंहासनानि ताः । इत्यादिशन्निजनिजानमरानाभियोगिकान् ॥१५२ ॥ हंहो! गन्तव्यमस्माभिर्भरतार्धेऽद्य दक्षिणे। समुत्पन्नद्वितीयाहत्सूतिकाकर्महेतवे ॥१५३ ॥ ततो विर्ततगर्भाणि, नानामणिमयानि च । विकुरुध्वं विमानानि, महामानानि नः कृते ॥ १५४ ॥ दन्तुराणि ततः कुम्भैः, शातकौम्भैः सहस्रशः । वैमानिकविमानानामुत्पत्राणीव केतुभिः ॥१५५ ।। रुचिराणि मणिस्तम्भैः, शालभञ्जीविराजितैः । ताण्डवश्रमविश्रान्तनर्तकीनिचयैरिव ॥ १५६ ॥ स्तम्बरमानुकारीणि, घण्टानिर्घोषडम्बरैः । प्रक्वणत्किङ्किणीजालैर्वाचालानि निरन्तरम् ॥ १५७ ॥ रम्याणि वज्रवेदीभिः, श्रियामिव महासनैः । रुक्सहस्रैः सहस्रांशुबिम्बानीव प्रसारिभिः ॥ १५८॥ ईहामृगै रत्नमयैर्ऋषभैस्तुरगैनरैः । रुरुभिर्मकरैहँसैः, शरभैश्चमरैर्गजैः ॥१५९॥ किनरैर्वनलताभिस्तथा पद्मलतोच्चयैः । अङ्कितान्यभितो भित्तिवलभीस्तम्भमूर्धसु ।। १६० ॥ १ विस्तृतमध्यभागानि । २ हस्तिसदृशानि। ३ वृषभैः। ४ मृगैः। ५ अष्टापदैः । 2828282828282828282828282829 दिक्कुमारिकाकृतो जिनजन्मोत्सवः। ॥३३॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy