SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते द्वितीयं पर्व द्वितीयः सर्गः अजितसगरचरितम्। ॥२९॥ 282828282828282828282828282 ते धौतश्वेतवसनावृताः स्नानामलत्विषः । पार्वणोडुपतिज्योत्स्नाच्छादितास्तारका इव ॥ ८७ ॥ दूर्वाङ्करैः शिरोन्यस्तैरवतंसधरा इव । सपुष्पकेशा नद्योघाः, सहसेन्दीवरा इव ॥८८ ॥ गोरोचनाचूर्णकृतैस्तिलकैरलिकस्थितैः । अविम्लानज्ञानदीपशिखाभिरिव शोभिताः ॥८९ ॥ अनय॑स्वल्परुचिरालङ्काराङ्कितविग्रहाः । सुगन्धिस्तोककुसुमा, इव चैत्रमुखद्रुमाः ॥ ९०॥ नैमित्तिकाः पुरो राज्ञो, विज्ञप्ता वेत्रधारिणा । साक्षादिव ज्ञानशास्त्ररहस्यानि समाययुः ॥९१॥ ते मन्त्रानार्यवेदोक्तान्, विश्वकल्याणकारकान् । प्रत्येकं युगपदपि, पेठुरग्रे महीपतेः ॥९२॥ क्षेमकरं क्षितिपतेर्मूर्ध्नि दूर्वाक्षतादिकम् । प्रचिक्षिपुस्ते कुसुमान्युद्यानपवना इव ॥९३ ॥ भद्रासनेषु रम्येषु, द्वाःस्थसन्दर्शितेषु ते । अथाऽऽसाञ्चक्रिरे हंसाः, पद्मिनीच्छदनेष्विव ॥९४ ॥ जायां वधूं च तदनु, राजा यवनिकान्तरे । आसयामास शशभल्लेखामिव धनान्तरे ॥९५ ॥ साक्षात् स्वप्नफलमिवाऽञ्जलौ पुष्पफले दधत् । जायावध्वोर्महास्वप्नांस्तेषामकथयन्नृपः ॥९६ ॥ जनान्तिकेन तत्रैव, पर्यालोच्य परस्परम् । स्वप्नशास्त्रानुसारात् ते, स्वप्नार्थं व्याचचक्षिरे ॥ ९७ ॥ देव! द्वासप्ततिः स्वप्नाः, स्वप्नशास्त्रे प्रकीर्तिताः । तेषु च त्रिंशदुत्कृष्टा, ज्योतिष्केषु ग्रहा इव ॥९८ ॥ स्वप्नानां त्रिंशतस्तेषां, मध्यादेते चतुर्दश । उदीर्यन्ते महास्वप्नाः, स्वप्नशास्त्रविशारदैः ॥ ९९ ॥ एतान् गर्भस्थिते तीर्थकरे चक्रधरेऽपि च । तन्माता क्रमशो रात्रितुर्ययामे निरीक्षते ॥१०० ॥ मध्यादमीषां स्वप्नानां, सप्त मातेक्षते हरेः। चतुरः सीरिणो माता, मातैकं मण्डलेशितुः ॥१०१॥ १ पूर्णिमाचन्द्रः । २ हंस-कमलसहिताः । ३ ललाटस्थितैः । ४ कमलिनीदलेषु । ५ चन्द्रलेखामिव । ६ एकान्ते । ७ वासुदेवस्य। ८ बलदेवस्य। LRXRRURX2828282828282828282 स्वप्नलक्षणपाठकाः। ॥२९॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy