SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरि ॥८०॥ 56456 इतश्च जम्बूद्वीपस्यामुष्य क्षेत्रेऽत्र भारते । पुरी वाराणसीत्यस्ति काशिदेशस्य मण्डनम् ।। १२ ।। रत्नभित्तिषु गेहेषु तस्यामुद्योतशालिषु । अष्टप्रकारपूजायां दीपो देवाग्रतो यदि ( ? था) ।। १३ ।। चैत्येषु तस्यामुद्दण्डरैदण्डोपरि चन्द्रमाः । धर्मस्यैकातपत्रस्यातपत्रश्रियमश्नुते ॥ १४ ॥ विद्याधर्यो रममाणास्तद्वप्राट्टालकोपरि । जगतीजालकटकान् विस्मृत्य सुखमासते ।। १५ ।। वासागारेषु कूजन्ति तस्यां पारापता निशि । रतिभर्तुः प्रबोधार्थमिव मङ्गलपाठकाः ।। १६ ।। सतां प्रतिष्ठाकल्पद्रुः प्रतिष्ठाभाक् सुरेन्द्रवत् । प्रतिष्ठो नाम तत्रासीन्यायनिष्ठो महीपतिः ।। १७ ।। मेरोरिव महत्त्वेनाप्रतिरुपस्य सर्वदा । तस्यैव पादच्छायायामतिष्ठदखिलं जगत् ।। १८ । श्वेतातपत्रैर्मायूरातपत्रैश्च निरन्तरैः । द्यौर्बलाकाघनाङ्केव तस्मिन् दिग्विजयिन्यभूत् ।। १९ ।। सोऽभूत्प्रत्यर्थिनां युद्धे न कदापि पराङ्मुखः । अर्थिनामिव निःसीमपुरुषव्रतभूषणः ।। २० ।। आजन्मानन्यसाहाय्यो लीलयैव महाभुजः । स सदा धारयामास लीलाकमलवन्महीम् ।। २१ ।। तस्य पृथ्वीपतेः पृथ्वी नाम पृथ्वीव जङ्गमा । सधर्मचारिण्यभवत् स्थैर्यादिगुणभाजनम् ।। २२ ।। तस्याः शीलं च रुपं च नित्यं भूषणतां ययौ । भूषणानि तु बाह्यानि भूष्यतां प्रतिपेदिरे ।। २३ ।। निसर्गनैर्मलयजुषो गुणास्तस्यामनेकशः । उत्पेदिरे ताम्रपर्णीनद्यां मुक्ताकणा इव ।। २४ ।। लावण्यसलिलं वक्त्रनेत्रपाण्यङ्घ्रिपङ्कजम् । तद्रुपमाभाच्छ्रीदेव्याः पद्महूद इवापरः ।। २५ ।। १ सुवर्णदंडोपरि । २ कामस्य । ३ अनूपमस्य । ४ शत्रूणां । ५ स्वभावेन निर्मलताभाजः | ६ लक्ष्मीदेव्याः । * पत्रमायू । तभीष । %%%%* तृतीयं पर्व पञ्चमः सर्गः श्रीसुपार्श्वजिनचरितम् । जन्म । ॥ ८० ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy