SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥२॥ मदस्थानानि तस्यासन्न मदायान्यलोकवत् । नदीवन्न नदीभर्तुरुत्सेकाय घनागमः ।। १० ।। तस्य चित्ते चैत्य इव सर्वज्ञो देवता सदा । वाचि जैनागम इव सर्वज्ञगुणशंसनम् ।। ११ ।। देवाय तीर्थनाथाय गुरवे च सुसाधवे । स शिरोऽनमयत्पृथ्व्यां सर्वोऽप्यन्यस्तमानमत् ॥ १२ ॥ अनार्त्तरौद्रध्यानेन स्वाध्यायेन जिनार्चया । उपाददे स परमं मनोवाग्वपुषां फलम् ॥ १३ ॥ तस्मिन् श्रावकधर्मोऽभूत् स द्वादशविधोऽपि हि । अनारतमपि स्थेयान् नीलीराग इवांशुके ।। १४ ।। राजचक्रे जागरुको यथा द्वादशधा स्थिते । तथा श्रावकधर्मेऽपि स बभूव महामनाः ।। १५ ।। धर्मप्ररोहबीजानि द्रविणानि यथोचितम् । सप्तक्षेत्र्यां पवित्रात्मा निरन्तरमुवाप सः ।। १६ । दीनानाथैकशरणादेककारुणिकात्ततः । न रिक्तो निर्ययावर्थी समुद्रादिव वारिदः ।। १७ ।। याचकेषु ववर्षार्थं स पर्जन्य इवोदकम् । केवलं निरहङकारो न जगर्ज मनागपि ॥ १८ ॥ कण्टकोच्छेदपरशौ त्यागकल्पमहीरुहे । नाभवद्दुस्थितः कोऽपि तस्मिन् शासति मेदिनीम् ॥ १९ ॥ तस्मिन्नपि महीनाथे कदाचिदथ भीषणम् । महादुर्भिक्षमभवद्दुर्लङघ्या भवितव्यता ॥ २० ॥ अन्धकारीकृतदिशामम्भोदानामभावतः । वर्षाकालः समजनि रौद्रो ग्रीष्म इवापरः ॥ २१ ॥ शोषयन्तोऽशेष तोयान्यन्प्रिपोन्मूलनोन्मदाः । कल्पान्तानिलसोदर्या नैऋता वायवो ववुः ॥ २२ ॥ मेघा बभूवुर्नभसि कोकोदरसहोदराः । कांस्यतालसमान श्रीरध्श्यत दिवाकरः ॥ २३ ॥ १ वृद्धये । २ वस्त्रे । ३ जागरणशीलः । ४ द्रव्याणि । ५ शून्यः । ६ दुष्कान्तः । ७ भयंकरः । ८ वृक्षोन्मूलनोन्मत्ताः । ९ काकपक्ष्युदरसमानाः काकोदर सर्प समानाः श्वेताः इत्यर्थः ॥। १० कांस्यपृष्ठ समान कान्तिः पीतः इत्यर्थः ॥ ܬܐ तृतीयं पर्व प्रथमः सर्गः श्रीसम्भव जिनचरितम् । सम्भव जिनस्य पूर्वभवः । IRII
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy