SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ द्वितीयं पर्व त्रिषष्टिशलाकापुरुषचरिते सर्ग: अजितसगरचरितम्। ॥१८६॥ 282828282828282828282828286 अम्भश्चर-स्थलचर-खचराणां परेच्छया । भवामि रूपान्तरभृदेकधाऽनेकधाऽप्यहम् ॥ २५५ ॥ पदार्थमिष्टमाकृष्य, दूरादप्यानयामि च । सद्यो वर्णान्तराधानं, पदार्थानां करोमि च ॥ २५६ ॥ आश्चर्यभूतान्यन्यानि, सद्यो दर्शयितुं क्षमः । कलाभ्यासप्रयास मे, तद् दृष्ट्वा सफलीकुरु ॥२५७ ॥ एवमुच्चैः प्रतिज्ञाय, गर्जित्वेव बलाहकम् । तस्थिवांसं पुमांसं तं, व्याजहारेति भूपतिः ॥ २५८ ॥ आखोराकर्षणकृते, मूलात् खात इवाऽचलः । मत्स्यादिग्रहणायेव, शोषितं विपुलं सरः ॥२५९॥ सहकारोद्यानमिव, च्छिन्नमिन्धनहेतवे । चन्द्रकान्तोपल इव, निर्दग्धश्चूर्णमुष्टये ॥२६०॥ पाटितं व्रणपट्टाय, देवदूष्यमिवांऽशुकम् । उत्कीलितं देवकुलं, कीलिकार्थमिवोच्चकैः ॥२६१॥ शुद्धस्फटिकसङ्काशः, परमार्थार्जनोचितः । अहो! त्वयाऽपविद्यायै, कियदात्मा कर्थितः? ॥२६२॥ ॥चतुर्भिः कलापकम् ॥ तवाऽपविद्यामीहक्षामवलोकयतामपि । धीभ्रंशो जायते प्राप्तसन्निपातरुजामिव ॥ २६३ ॥ याचकोऽसि गृहाणार्थमेवमेव यथेप्सितम् । आशाभङ्गो न कस्याऽपि, क्रियते मत्कुले यतः ॥२६४ ॥ एवं स राज्ञाऽभिहितः, परुषं पुरुषस्ततः । सदा पुरुषमानीति, गूढरोषमभाषत ॥ २६५ ॥ अन्धोऽस्मि बधिरो वाऽस्मि, पङ्गरसम्यस्मि वा कुणिः ।क्लीबो वाऽस्मि दयापात्रमपरः कश्चिदस्मि वा ॥२६६॥ अदर्शयित्वा स्वगुणमकृत्वा च चमत्कृतिम् । त्यागं ते त्यागकल्पद्रोरपि गृह्णाम्यहं कथम्? ॥२६७॥ स्वस्त्यस्तु तुभ्यं तुभ्यं च, नमस्कारो ममैषकः । अयमन्यत्र यास्यामीत्यभिधाय स उत्थितः ॥ २६८ ॥ १ मेघम्। २ पापविद्याकृते। ३ हस्तरहितः। ४ दानम् । 28282828282828282828282828 सगरप्रतिबोधाय सुबुद्धिमन्त्र्युक्तं तान्त्रिकोदाहरणम्। ॥१८६॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy